SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २७६ दगाश्रुतस्कन्धमत्रे एतु गंतु नो कल्पते । तथा उप्णात-उप्णकाले तापजनकोष्णस्थानात्-'उष्णम्' इति एतद्बुद्धया छायाम् एतुन कल्पते । तर्हि किं कुर्या ?- दित्याद'यत् यत्रे' त्यादि-यत्-किमपि यत्र यस्मिन स्थाने यदा यस्मिन् काले स्यात्-उपतिष्ठेत् तत्-तत्र-तम्मिन् स्थाने तदा तस्मिन् काले अधिसहेत शीतोष्णपरीपहमिति भावः ॥ मृ० २१ ॥ साम्प्रतमुपसंहरन्नाह-एवं' इत्यादि । मलम-एवं खलु मासियं भिक्खुपडिमं अहासुत्तं, अहाकप्पं अहामग्गं अहातचं अहासम्मं कारणं फासिता, पालिता, सोहिता, तीरिता, किहिता, आरोहिता, आणाए अणुपालिता भवइ १ ॥ सू० २२ ॥ ॥ पढमा भिक्खुपडिमा ॥ १ छाया-एवं खलु मासिकी भिक्षुप्रतिमां यथासूत्रं यथाकल्पं यथामार्ग यथातत्त्वं यथासाम्यं कायेन स्पृष्टा, पालयिता, शोधयिता, तीरयिता, कीतयिता, आराधपिता, आज्ञाय अनुपालयिता भवति१। ॥ मू० २२ ॥ ॥ इति प्रथमा भिक्षुप्रतिमा ॥१॥ टीका-एवं-इत्यादि । एवम् अनेन प्रकारेण खलु-निश्चयेन मासिकी भिक्षुमतिमां यथासूत्र-मूत्रनिर्दिष्टविध्यनुसार, यथाकल्पं कल्पं स्थविरादिकल्प'यह शीत है। ऐसे मानकर उष्णस्थान में जाना. एवं गर्मी के दिनों में ताप से परितप्त गर्मी के स्थानसे शीत स्थानमें जाना नहीं कल्पे, किन्तु वह जिस समय जहा पर हो उस समय वहीं पर शीत अथवा उष्ण परीपह सहन करे॥ सू० २१ ॥ अब उपसंहार करते हुए कहते हैं—'एवं खलु' इत्यादि । इस प्रकार मासिकीभिक्षुप्रतिमा को 'अहामुत्तं'-सूत्रनिर्दिष्ट विधि के अनुसार 'अहाकप्पं '–स्थविर आदि कल्प के अनुसार 'अहामग्गं'એમ માનીન ઉબળ સ્થાનમા જવું તેમજ ગરમીના દિવસોમાં તાપથી પરિતતા ગરમીના સ્થાનમાથી શીત સ્થાનમાં જવું ક૯પે નહિ, કિન્તુ તે જે સમયે જ્યા હોય તે સમયે ત્યાં જ શીત અથવા ઉષ્ણુ પરીષહ સહન કરે (સૂ ૨૧) वे ५स २ ४२ता है छ–'एवं खलु' त्याहि. मा ४२ मासिडीभिक्षुधप्रतिभानु 'अहामुत्त' सूत्रान विधिनी मनुसार
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy