SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ मनिहर्षिणी टीका अ. ७ भिक्षुपतिमाधारिकल्पवर्णनम् २७३ न्ते निष्क्रमणप्रवेशविषये पुनः = भूयः एवं = वक्ष्यमाणं जानीयात् - सरजस्का' सचित्तरजोयुक्तः कायः स्वेदतया वा, जल्लतया-जल्ला कठिनीभूतः शरीरसम्भवो मलस्तस्य भावो जल्लता तया शरीरमलतया वा, मलतया हस्तादिस्पर्शीभूत. मलतया, पङ्कतया स्वेदामलतया हस्तादिघर्वितमल एव स्वेदेनाः पङ्क इत्युच्यते, तस्य भावस्तत्ता, तया, विध्वस्तः अचित्तो भवेच्चत्तदा तस्य भिक्षोः गृहपतिकुलं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा कल्पते ।।मू०१८|| अथ भिक्षोरावश्यकतां विना मुखादिप्रक्षालनं निषेधयति-'मासियं'इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स नो कप्पइ सीआदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा पायाणि वा दंताणि वा अच्छीणि वा मुहं वा उच्छोलित्तए वा पधोइत्तए वा णण्णत्थ लेवालेवेण वा भत्तमासेण वा ॥ सू०१९ ॥ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य नो कल्पते शीतोदकविकटेन वा उष्णोदकविकटेन वा हस्तौ वा पादौ वा दन्तान् वा अक्षिणी वा मुखं वोच्छोलयितु वा प्रधावितुवा, नान्यत्र लेपालेपेन वा भक्तास्येन वा ।।सू०१९॥ ____टीका-'मासियं'-इत्यादि । मासिकी भिक्षुप्रतिमा प्रतिपन्नस्य मुनेः गृहस्थ के घर अशन-पान के लिये निकलना या प्रवेश करना नहीं कल्पे । यदि वह जान जाय कि सचित्त रज प्रस्वेद (पसीना) से, शरीर के मल से अर्थात् हाथ आदि के स्पर्श होने पर उत्पन्न हुए मैल से विध्वस्त-अचिस हो गया है तो उसको गृहपति के घर में अशन-पान के लिये जाना आना कल्पना है, अन्यथा नहीं ॥सू० १८॥ अब भिक्षु के बिना कारण हस्तादिप्रक्षालन का निषेध कहते हैं'मासियं ण' इत्यादि । मासिकीभिक्षुप्रतिमापतिपन्न अनगार को अचित्त - ठंडे अथवा ઘેર અશન પાનને માટે નિકળવું કે પ્રવશ કરો કલ્પ નહી જે તે જાણી જાય કે સચિત્ત રજ પ્રસ્વેદ (પસીના) થી, શરીરના મેલથી અર્થાત્ હાથ આદિથી સ્પર્શ થવાથી ઉત્પન્ન થયેલ મેલથી વિધ્વસ્ત-અચિત્ત થઈ ગયેલ છે, તે તેને ગૃહપતિને ઘેર અશન પાન માટે જવા આવવાનું ક૯પે છે, અન્યથા નહીં (સૂ, ૧૮) હવે ભિક્ષુ માટે વિના કારણે હસ્તાદિ દેવાને નિષેધ કહે છે'मासियं णं' त्यादि માસિકીભિક્ષુપ્રતિમાપ્રતિપન્ન અનગારને અચિત્ત-ઠંડા અથવા ગરમ પાણીથી .
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy