SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ मनिहर्षिणी टीका अ. ७ भिक्षुपतिमाधारिनिवासविधि २५९ सा बाह्यशम्बूकावर्तेति । ६ गत्वा प्रत्यागता-अग्रे गत्वा ततः प्रत्यागता-परायत्ता या गृहपक्ति सा भिक्षायोग्या, अर्थाद् अग्रे गत्वा ततः परावतेनेन भिक्षाग्रहणम् ॥ मू०६॥ अथ निवासविषये समयं निर्धारयति-'मासियं णं' इत्यादि । म्लम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स जत्थ णं केइ जाणइ कप्पइ से तत्थ एगराइयं वसित्तए । जत्थ णं केइ न जाणइ कप्पइ से तत्थ एगरायं वा दुरायं वा वसित्तए । नो से कप्पइ एगरायाओ वा, दुरायाओ वा परं वत्थए । जे तत्थ एगरायाओ वा दुरायाओ वा परं वसई से संतरा छेदे वा परिहारे वा ॥ सू० ७ ॥ छाया--मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्यानगारस्य यत्र खलु कोऽपि जानाति कल्पते तस्य तत्रैकरात्रं वस्तुम् । यत्र खलु कोऽपि न जानाति कल्पते तस्य तत्रैकरात्रं वा द्विरात्रं वा वस्तुम् । नव तस्य कल्पते एकराबाद वा द्विरात्राद्वा परं वस्तुम् । यस्तत्रैकरात्राद् वा द्विरात्राद् वा परं वसति तस्य सान्तरा छेदो चा परिहारो वा ॥ मू० ७ ॥ टीका-'मासिय-इत्यादि । मासिकी खलु भिक्षुपतिमा प्रतिपन्नस्याऽनगारम्य यत्र यस्मिन् स्थाने खलु कोऽपि जनो-जानाति 'अयं प्रतिमाधारीति' मध्य भाग में आवे उसको आभ्यन्तरशम्बूकावर्त कहते हैं । और जहाँ क्षेत्र के मध्य भाग से बाहर आवे उसको बाद्यशम्बूकावर्त कहते हैं । (६) गंतुंपच्चागया जिसमें गली (मुहल्ले ) के अन्तिम घर से भिक्षा करता हुआ आवे ॥ सू० ६ ॥ अब निवास के विषय में समय को निर्णय कहते हैं'मासियं ण' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को जहा कोई जानता गतिथा २ता क्षेत्रना मध्यमामा वाय तने आभ्यन्तरशम्बूकावर्त ४९ छे गने न्या क्षेत्रना मध्यभागमाथी १२ २०१य तेने बाह्यशम्बूकावत छ । (६) गंतुंपच्चागया-हेमा मास ना छेउना घश्थी मिक्षा ४.ता-४२diमाय (सू. ६) वे निवासना विषयमा समयमा निर्णय ४९ छ- 'मासिय णं' त्या . માસિક ભિક્ષુપ્રતિમાપ્રતિપન્ન અનગારને જ્યા કેઈ ઓળખતા હોય ત્યાં તે એક
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy