SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकर्तव्यवर्णनम् २४९ अथ प्रतिमाप्रतिपन्नस्य कर्त्तव्यमाह-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स निच्चं वोसट्टकाए चियत्तदेहे, जे केइ उवसग्गा उववजंति, तं जहा-दिव्वा वा माणुस्सा वा तिरिक्खजोणियावा, ते उप्पण्णे सम्मं सहइ, खमइ, तितिक्खइ अहियासेए ॥ सू० ३ ॥ ___ छाया-मासिकी खलु भिक्षुपतिमा प्रतिपन्नस्यानगारस्य नित्यं व्युत्सृष्टकायः, त्यक्तदेहः, ये केचिदुपसर्गाः उत्पद्यन्ते, तद्यथा-दिव्या वा मानुपा वा तिर्यग्योनिका वा तानुत्पन्नान् सम्यक् सहते, क्षमते, तितीक्षते, अध्यास्ते, मू०३॥ टीका-'मासियं' - इत्यादि । मासिकी भिक्षुप्रतिमां प्रतिपन्नस्य प्राप्तवतः अनगारस्य-अविद्यमानमगारं यस्य सोऽनगारस्तस्य भिक्षोः ये केचित् उपसर्गाः-उपसृज्यन्ते-क्षिप्यन्ते निपात्यन्ते व्रतिनो यमनियमप्रतिज्ञादेर्येषु इत्युपसर्गाः =देवादिकृतोपद्रवाः उत्पद्यन्ते प्रादुर्भवन्ति, तद्-उपसर्गप्रादुर्भवनं यथा-दिव्याःधौः = स्वर्गस्तद्वासी देवोऽप्पुपचाराद् द्यौस्तत्र भवाः तत्कृता दिव्याः = देवसम्बन्धिनो वा, मानुपाः मनुष्यसम्बन्धिनो वा, तिर्यग्योनिकाः-तिर्यञ्चः-पशुपक्षिसादयस्तद्योनिसम्बन्धिनो वा य उत्पद्यन्ते तान् अनुकूलपतिकूलरूपान् उत्पन्नान् उपसर्गान् नित्यं सदा व्युत्सृष्टकाया विशेषेण परीषहोपसर्गसहिष्णुत्वलक्षणेनोत्सृष्टः परित्यक्तः काया शरीरं येन स व्युत्सृष्टकायः परिकर्मवर्जनतस्त्यक्तशरीरः, त्यक्तदेहः त्यक्तः चित्तेन विसृष्टो देहः देहममत्वं येन स त्यक्तदेहः सन् सम्यक् यथा कर्मनिर्जरा भवति तथा सहते-मुखाद्यविकारकर अब प्रथम प्रतिमा का वर्णन किया जाता है:-" मासियं णं" इत्यादि । __ मासिकी-एक मासकी प्रथम प्रतिमा को स्वीकार करने वाले अनगार को यदि देव मनुष्य और तिर्यञ्च सम्बन्धी कोई उपसर्गउपद्रव उप्तन्न हों तो उनको वह काया को वोसरा कर-देहममतारहित होकर सम्यक-जिस रीति से कर्म निर्जरा हो उस प्रकार से ७३ प्रथम प्रतिभानु १ - ४२वामा आवे छे—'मासियं णं' त्यादि માસિક-એક માસની પ્રથમ પ્રતિમાને સ્વીકાર કરવાવાળા અનગારને જે દેવ મનુષ્ય અને તિર્યં ચ સધી કોઈ ઉપસર્ગ="પદ્રવ ઉત્પન્ન થાય તો તેણે તે કાયને વીસરી-દેહમમતા રહિત થઈને સમ્યફ પ્રકારે–જે રીતે કર્મનિર્જરા થાય તે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy