SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धमत्रे त्तए । तत्थ णं से पुव्वागमणेणं दोवि पुवाउत्ताइं कप्पड़ से दोवि पडिगाहित्तए । तत्थ णं से पच्छागमणेणं दोवि पच्छाउत्ताई णो से कप्पइ दोवि पडिगाहित्तए । जे तत्थ से पुव्वागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तए । जे से तत्थ पुव्वागमणेणं पच्छाउत्ते से णो कप्पइ पडिगाहित्तए ।सू० २९॥ छाया-अत्र खलु तस्य पूर्वागमनेन पूर्वायुक्तः तण्डुलौदनः पश्चादायुक्तो भिलिङ्गम्पः, कल्पते तस्य तण्डुलौदनं प्रतिग्रहीतुम्, न कल्पते तस्य भिलिङ्गसुपं प्रतिग्रहीतुम् । तत्र खलु तस्य पूर्वांगमनेन पूर्वायुक्तो भिलिङ्गम्पः पश्चादायुक्तस्तण्डुलौदनः, कल्पते तस्य भिलिङ्गमपं प्रतिग्रहीतुम्, नो कल्पते तण्डुलौदनं प्रतिग्रहीतुम् । तत्र खलु तस्य पूर्वागमनेन द्वावपि पूर्वायुक्तौ, कल्पते द्वावपि प्रतिग्रहीतुम् । तत्र खलु तस्य पश्चादागमनेन द्वावपि पश्चादायुक्तो नो तस्य कल्पते द्वावपि प्रतिग्रहीतुम् । यस्तत्र तस्य पूर्वांगमनेन पूर्वायुक्तः स कल्पते प्रतिग्रहीतुम् । यस्तस्य तत्र पूर्वागमनेन पश्चादायुक्तः स नो कल्पते प्रतिग्रहीतुम् ॥ २९ ॥ टीका-'पत्थ णं'-इत्यादि । अत्र अत्रान्तरे ज्ञातिकुले भिक्षार्थमागमनसमये तस्य प्रतिमाधारिण उपासकस्य पूर्वागमनेन-भिक्षार्थमागमनात्पूर्व,पूर्वागमनेन हेतुना वपूऽऽयुक्तः-पूर्व-प्रतिमाधरागमनात् प्राग् आयुक्तः रन्धनस्थाल्यादौ पाकार्थ अब प्रतिमाधारी को स्वज्ञाति में भिक्षाविधि किस प्रकार करनी चाहिये वह कहते हैं-' एत्थ णं से' इत्यादि । प्रतिमाधारी उपासक स्वज्ञाति में गृहस्थ के घर जब भिक्षा लेने को गया तब उपासक के वहाँ जाने के पहले गृहस्थ के घर में चावल पके हों और दाल उपासक के आने के अनन्तर बनाने लगे હવે પ્રતિમાધારીને સ્વજ્ઞાતિમાં ભિક્ષાવિધિ કેવા પ્રકારે કરવી જોઈએ તે કહે છે'पत्थ णं से' त्यादि પ્રતિભાધારી ઉપાસક સ્વજ્ઞાતિમાં ગૃહસ્થને ઘેર જ્યારે ભિક્ષા લેવાને જાય ત્યારે ઉપાસકના ત્યા ગયા પહેલા ગૃહસ્થના ઘરમાં ચેખા ૨ધાઈ ગયા હોય અને દાળ ઉપાસકના આવ્યા પછી બનાવાતી હોય તે ઉપાસકે એમ કરવું જોઈએ કે ભાતજ લઈ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy