SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ मुनिहर्पिणी टीका अ. ६ उपासकपतिमावर्णनम् २२५ शक्नुयादिति । यावज्जीवं तत्परिपालनमपि न दोपाय भवतीति भावः। इति पञ्चम्युपासक प्रतिमा पञ्चमासिकी ५॥ सू० २२ ॥ अथ पट्टीमुपासकपतिमा निरूपयति-'अहावरा छट्ठी' इत्यादि मूलम्-अहावरा छट्टी उवासगपडिमा। सव्वधम्मरुई यावि भवइ, जाव से णं एगराइयं उवासगपडिमं अणुपालिता भवइ से णं असिणाणए, वियडभोइ, मउलिकडे, दिया वा राओ वा बंभयारी, सचित्ताहारे से अपरिणाए भवइ । से ण एयारूवेण विहारेण विहरमाणे जहन्नेण एगाहं दुयाहं वा जाव उक्कोसेण छम्मासे विहरेज्जा । छट्ठी उवासगपडिमा ६ ॥सू०२३॥ छाया-अथापरा षष्ठयुपासकप्रतिमा । सर्वधर्मरुचिश्चापि भवति । यावत् स खलु एकरात्रिकीमुपासकपतिमामनुपालयिता भवति । स चास्नानकः, विकटभोजी, मुकुलीकृतः, दिवा वा रात्रौ वा ब्रह्मचारी सचित्ताहारस्तस्याऽपरिज्ञातो भवति । स चैतद्रूपेण विहारेण विहरन् जघन्येनैकाहं द्वय व्यहं वा यावदुत्कर्षेण पण्मासान् विहरेत् । षष्ठयुपासकप्रतिमा ६ ॥ मू० २३ ॥ टीका-'अहादरा'-इत्यादि । अथ-पञ्चमप्रतिमानिरूपणानन्तरम् अपरा-- पञ्चमप्रतिमानोऽन्या पष्ठी उपासकपतिमा निरूप्यते, तथाहि-सर्वधर्मरुचिश्चापि भवति, यावत्-यावच्छब्देन तस्य खलु बहवः शीलवतगुणविरमणप्रत्याख्यानइस का यह ताप्तय है कि- यह प्रतिमाधारी जो कालधर्मको प्राप्त होजाय अथवा दीक्षा ले ले तो प्रतिमापालनमगरूप दोष उसको नहीं लगता है । और यदि जावजीव भी इस प्रतिमा का पालन करे तो भी दोष नहीं है । यह प्रतिमा पाच मास की होती है ५॥० २२॥ अब छठी उपासकप्रतिमा का निरूपण करते हैं - 'अहावरा छट्टी' इत्यादि । अब पांचवीं प्रतिमा के वाद छठी प्रतिमा का निरूपण किया તાત્પર્ય છે કે–આ પ્રતિમા ધારી જે કાલધર્મ પામે અથવા દીક્ષા લીએ તે પ્રતિમા પાલનભંગરૂપ દેષ તેને લાગતો નથી અને જે ચાવજ જીવન પણ આ પ્રતિમાનું પાલન કરે તે પણ દોષ નથી. આ પ્રતિમા પાચ માસની હોય છે (સૂ ૨૨) - वे ही पासप्रतिभानु नि३५९ ४३ छ- 'अहावरा छठी' या : - હવે પાચમી પ્રતિમા પછી છઠ્ઠી પ્રતિમાનું નિરૂપણ કરવામાં આવે છે, જેમકે –
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy