SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ उपासकमतिमावर्णनम् २१९ द्वेषरहितत्वेन सर्वेषु जीवेषु खात्मसाम्यं, समशब्दस्यात्र भावप्रधाननिर्दिष्टत्वात् , तस्याऽऽयः प्राप्तिः समायः प्रवर्धमानशारदचन्द्रकलावत् प्रतिक्षणवित्रक्षणज्ञानादिलाभः, यद्वा समः साम्यं, साम्यभावजनिता प्रतिक्षणमपूर्वापूर्वकर्म निर्जराहेतुभूता शुद्धिः, तस्य आयो लामः समायः, स प्रयोजनमस्येति सामायिकम् यद्वा समस्याऽऽयो यस्मात्तत्समायं, तदेव सामायिकम् । उक्तश्च “सामायिक गुणानामाधारः खमिव सर्वेभावानाम् । नहि सामायिकहीनाश्चरणादिगुणान्विता येन ॥१॥ तस्माजगाद भगवान् , सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदःखनाशस्य मोक्षस्य" ॥ २ ॥ सामायिक-समस्य आयः समायः । सम - रागद्वेषरहित सर्व भूतों को आत्मवत् जाननेरूप आत्मपरिणाम, उसका आय-बढते हुए शरद ऋतु के चन्द्रकला के समान प्रतिक्षण विलक्षण ज्ञानादि का लाभ, अथवा ममता से होने वाली प्रतिक्षण में अपूर्वर कर्मनिर्जरा के कारणरूप शुद्धि का लाभ । वही जिसका प्रयोजन हो उसको सामायिक कहते हैं। कहा भी है" सामायिकं गुणाना, माधारः खमिव सर्वभावानाम् । नहि सामायिकहीना,-श्चरणादिगुणान्विता येन ॥ १ ॥ तस्माज्जगाद भगवान् , सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥२॥" इति । सामायिक सब गुणों का आधार है, जैसे सब भावों आ पालन ४२ता नथी सामायि-समस्य आयः समाय-सम-पति, सर्वभूताने આત્મવત જાણુવારૂપ આત્મપરિણામ, તેનો આય. વધતી જતી શરદાતુની ચન્દ્રકળાની પેઠે પ્રતિક્ષણ વિલક્ષણ જ્ઞાનાદિને લાભ, અથવા સમતાથી થવાવાળી પ્રતિક્ષણે અપૂર્વ ૨ કર્મનિર્જરાના કારણરૂપ શુદ્ધિને લાભ એજ જેનું પ્રયોજન હોય તેને સામાયિક वाय छ, घु पण छ. "सामायिकं गुणाना,-माधारः खमिस सर्वभावानाम् । नहि सामायिकहीना,-श्चरणादिगुणान्विता येन ॥१॥ तस्मगज्जगाद भगवान् , सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥२॥ ति અર્થ - સામાયિક સર્વે ગુણેને આધાર છે જેમ સર્વે ભાવેનો આધાર
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy