SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे 9 सत्तानिगदनशीलः अस्ति इहलोकः अयं लोक: = मनुष्यभवरूपः अस्ति परलोकः= नरकादिरूपः अस्ति माता = जननी अस्ति पिता = जनको वर्तते, सन्ति अन्तः - अर्हन्त भगवन्तो विद्यन्ते, चक्रवर्तिनः = पट्खण्डपृथिवीपतयो वर्तन्ते, सन्ति वलदेवाः, वासुदेवाः सन्ति = त्रिखण्डाधिपतयो विद्यन्ते, सुकृतदुष्कृतकर्मणां = पुण्यपापकर्मणां फलवृत्तिविशेषः = सुखदुःखात्मकपरिणामविशेषः अस्ति = विद्यते, सुचीर्णानि = शुभपरिणामैराचरितानि कर्माणि = कृत्यानि, सुचीर्णफलानि=शुभफलानि भवन्ति, दुवीर्णानि = दुष्परिणामैराचरितानि प्राणातिपातादीनि कर्माणि दुचीर्णफलानि - नरकनिगोदाद्यशुभफलानि भवन्ति, कल्याणपापके== पुण्यपापे सफले = सुखदुःखलक्षपरिणामसहिते, जीवाः प्राणिनः प्रत्यायान्ति= परलोकादागच्छन्ति, गमनागमनं कुर्वन्तीत्यर्थः, नैरयिकाः =नारका जीवाः सन्ति यावद् - यावच्छब्देन - तिर्यमनुष्याः सङ्गृह्यन्ते, देवाः सन्ति, सिद्धि: =मोक्षलक्षणा अस्ति, सः=आस्तिकः ( क्रियावादी) पुरुषः, एवं वादी एवं पूर्वोक्तं सत्ता मानने वाला होता है । फिर वह क्या-क्या बोलता है ? सो कहते है-' अस्थि इहलोगे ' इत्यादि । मनुष्यादिभवरूप यह लोक है । नरक आदि परलोक है । माता, पिता, अर्हन्त, चक्रवर्ती, बलदेव, वासुदेव हैं, तथा सुकृत और दुष्कृत कर्मो का फल सुख और दुःख हैं । शुभ परिणाम से किये हुवे कर्म शुभ फल वाले होते हैं । खराब परिणाम से आचरण किये हुवे कर्म-प्राणातिपात आदि, नरक निगोद आदि से अशुभ फल देने वाले होते हैं । पुण्य और पाप, सुख और दुःखरूपी परिणाम वाले होते हैं । जीव परलोक में जाते हैं और आते भी हैं । नारक जीव हैं । यहाँ ' यावत् ' शब्द से तिर्यक और मनुष्य भी लिये जाते हैं । देव हैं । मोक्षरूपी सिद्धि है, इत्यादि बात को मानने वाला आस्तिक - क्रियावादी कहा जाता है । २१४ वजी तेथेो शु शु मोटो छे? ते ४ छे - अत्थि इहलोगे - छत्याहि मनुष्याहिलवय मासो नरहू पोछे माता, पिता, अर्हन्त, यवती, जसदेव, वासु દેવ છે તથા સુકૃત અને દુષ્કૃત કર્યાંના ફળ સુખ અને દુ:ખ છે શુભપરિણામથી કરેલાં કર્યાં શુભ ફલવાળા થાય છે ખરામ પરિણામથી આચરણ કરેલા કમૅમાં–પ્રાણાતિપાત આદિ, નરક નિગેદ આદિ અશુભફૂલ દેવાવાળાં થાય છે પુણ્ય અને પા, સુખ અને ૬ ખરૂપી પરિણામવાળા થાય છે જીવ પલેાકમાં જાય છે અને ત્યાથી આવે પણ છે નારક જીવ છે. અહી ‘યાત્રત્’શબ્દથી નિર્ણાંક અને મનુષ્ય પણ લેવામા આવે છે. મેાક્ષરૂપી સિદ્ધિ છે. ઇત્યાદિ વાતને માનવાવાળા આસ્તિક—ક્રિયાવાદી કહેવાય છે આ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy