SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २१२ दशाश्रुतस्कन्धमत्रे एव प्रचुरसंसारभागी भुवि धृतदेहः आगमिष्यति भविष्यति काले दुर्लभवोधिक -दुर्लभा दुष्पापा बोधिः जन्मान्तरे जैनधर्ममाप्तियस्य स तथा-दुरापजिनधर्मप्राप्तिक., चापि भवति । सः प्रस्तुतः असौ अक्रियावादी ||मु० १६|| __ अथास्तिकवादविषयं वर्णयति-'से किरियाबार्ड' इत्यादि मूलम्-से किरियावाई यावि भवइ, तं जहा-आहियवाई, आहियपन्ने, आहियदिट्टी, सम्मावाई, णितियावाई, संतिपरलोगवाई, अत्थि इह लोगे, अत्थि परलोगे, अत्थि माया, अस्थि पिया. अस्थि अरिहंता, अस्थि चक्कवट्टी, अस्थि वलदेवा अस्थि वासुदेवा, अस्थि सुक्कडदुक्कडाणं कम्माणं फलवित्तिविसेसे, सुचिण्णा कम्मा सुचिण्णफला भवंति, दुच्चिपणा कम्मा दुच्चिण्णफला भवंति, सफले कल्लाण-पावए, पञ्चायति जीवा, अस्थि नेरइया, जाव अस्थि देवा, अस्थि सिद्धी, से एवंवादी, एवंपन्ने, एवंदिट्टी, एवंछंद-राग-मइ-निविटे यावि सवइ। से भवइ महिच्छे, जाव उत्तरगामिए नेरइए सुक्कपक्खिए आगमेस्साणं सुलभवोहिए यावि भवइ । से तं किरियावाई ॥ सू० १७॥ छाया-स क्रियावादी चापि भवति, तद्यथा-आस्तिकवादी, आस्तिकपन्नः, आरितकदृष्टिः, सम्यग्वादी, नित्यवादी, सत्परलोकवादी, अस्ति इह लोकः, अस्ति परलोकः, अस्ति माता, अस्ति पिता, सन्ति अर्हन्तः, सन्ति चक्रवर्तिनः, सन्ति वलदेवाः, सन्ति वासुदेवाः, अस्ति सुकृत-दुष्कृतानां कर्मणां फलवृत्तिविशेषः, सुचीर्णानि कर्माणि सुचीर्णफलानि भवन्ति, दुश्चीर्णानि कर्माणि दुश्वीर्णफलानि भवन्ति, सफले कल्याण-पापके, प्रत्यायान्ति जीवाः, मन्ति नैरयिकाः, संसारचक्र में परिभ्रमण करने वाला होता है, और वह जन्मान्तर में भी दुर्लभबोधि होता है अर्थात् जिनधर्म की प्राप्ति नहीं कर सकेगा ॥सू०१६।। અર્ધપુદગલપરાવર્તનથી અધિક સ સાર–ચકમાં પરિભ્રમણ કરવાવાળા થાય છે અને તે જન્મ-જન્માન્તરમાં પણ દુર્લભ - બોધી થાય છે, અર્થાત્ જિનધર્મની પ્રાપ્ત કરી शथे नडि (सू१६)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy