SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे मासंस्तस्मिन् मरणावसरे कालं कृत्वा कालधर्म प्राप्य धरणीतलं-पृथ्वीतलम् अतिवयं अतिक्रम्य अधोनरकधरणीतलप्रतिष्ठानो तमस्तमादिनरकभूमिभागावस्थितिको भवति ।। मू० १४ ॥ नरकवर्णनमाह-' ते णं णरगा' इत्यादि___ म्लम्-ते णं नरगा अंतोवद्दा, बाहिंचउरंसा, अहे खुरप्पसंठाणसंठिया, निचंधकारतमसा, ववगय गह-चंदसूर-णक्खत्त जोइसापहा, मेद-वसामंस रुहिर पूयपडल चिक्खल्ल-लिताणुलेवणतला, असुइविस्सा, परमदुन्भिगंधा, काउयअगणिवण्णाभा, कक्खडफासा, दुरहियासा, असुभा नरगा, असुभा नरएसु वेयणा, नो चेव णं नरएसु नेरइया निदायंति वा, पयलायति वा, सुतिं वा रतिं वा धिति वा मतिं वा उवलभंति ते णं तत्थ उज्जलं विउल पगाढ ककसं कडुयं चंडं दुक्खं दुग्गं तिक्खं तिव्वं दुक्खहियासं नरएसु नेरइया नरयवेयणं पञ्चणुभवमाणा विहरंति ॥ सू० १५ ॥ छाया-ते खलु नरका अन्तर्वृत्ताः, बहिश्चतुरस्राः, अधः क्षुरप्रसंस्थानसंस्थिताः,नित्यान्धकारतमसो व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिःप्रभाः, मेदो वसा-मांस मधिर-पूयपटलचिक्खन्नलिप्तानुलेपनतलाः, अशुचिवित्राः, परमदुरभिगन्धाः, कापोताग्निवर्णाभाः, कर्कशस्पर्शाः, दुरधिसह्याः, अशुभा, नरकाः, अशुभा नरकेषु वेदना । नो चैव खलु नरकेषु नैरयिकाः निद्रान्ति वा प्रचलायन्ते वा स्मृति वा रतिं वा धृति वा मतिं वोपलभन्ते ते । खलु तत्रोज्वलां विपुलां प्रगाढां कर्कशां कटुकां चण्डां रुद्रां दुखां दुगां तीक्ष्णां तीत्रां दुःखाध्यास्यां नरकेषु नरकवेदना प्रत्यनुभवन्तो विहरन्ति ॥ सू० १५ ॥ टीका-'ते'-इत्यादि । ते येषु 'नास्तिको' गच्छति 'ण' 'इति वाक्यालङ्कारे नरकाः निरयावासाः अन्तवृत्ताः-अन्तः मध्ये वृत्ताः वर्तुलसंस्थानाः, कर के त्रसप्राणघातौ-द्वीन्द्रियादि प्राणियों की हिंसा करने वाले पापी पुरुष मरण के समय कालधर्म प्राप्त कर, पृथ्वीतलका अतिक्रमण कर के अधोनरकधरणीतल में-तमस्तमादि नरक में जाते हैं ।। सू० १४ ॥ जाति-पा, उस्सणं-भुज्यत्वे शन सप्राधाती- दिन्द्रियाहि प्रामानी डिसा કરવાવાળા, તે પાપી પુરુષ મરણ સમયે કાલધર્મને પ્રાપ્ત કરી પૃથ્વીતલને અતિક્રમણ કરી અધાનરકધરણીતલમાં-તમતમાદિ નરકમાં જાય છે. (સ્ ૧૪).
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy