SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ - मुनिहषिणी टीका अ. ६ नास्तिकत्रादिवर्णनम् २०३ तथाविधे तादृशे इति यावत पुरुषजाते-पुरुषजातीये संवसति-सम-समीपे वसति-तिष्ठति सति दुर्मनसः इतरे जनाः मातापित्रादयो विषण्णहृदया भवन्ति । तथा प्रकारे तादृशे पुरुषजाते विपत्रसतिप्रवासं गते पृथग्भूते सति ते सुमनसः प्रसन्नचिना भवन्ति ।। मू० १२ ॥ पुनः पूर्वोक्तमेव विषयं वर्णयति-तहप्पगारे' इत्यादि मूलम्-तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए, दंडपुरक्खडे अहिए अस्सि लोयंसि, अहिए परंसि लोयंसि। ते दुक्खंति सोयंति, एवं झुति तिप्पंति पिट्टति परितप्पंति । ते दुक्खण सोयण-झुरण-तिप्पण-पिट्टण-परितप्पण वह-बंध-परिकिलेसाओ अप्पडिविरया भवंति ॥ सू० १३ ॥ छाया-तथाप्रकारः पुरुषजातः दण्डपार्थी दण्डगुरुकः, दण्डपुरस्कृतः अहितोऽस्मिन् लोकेऽहितः परस्मिन् लोके । ते दुःखयन्ति, शोचयन्ति, एवं झुरयन्ति, तेपयन्ति, पियन्ति, परितापयन्ति, ते दुःखन-शोचन-झुरण-तेपन पिट्टन-परितापन-वध-बन्ध-परिक्लेगादप्रतिविरता भवन्ति ॥ मू० १३ ॥ टीका-'तहप्पगारे' इत्यादि । तथाप्रकारः तथाविधः पुरुषजाता=पुरुषजातीयो दण्डपार्थी-दण्डयुक्तं पाव-कक्षाधः शरीरस्य वाम-दक्षिणभागरूपं दण्डपाश्च तदस्यास्तीति दण्डपा:-जननीजनकादिताडनार्थं कक्षाधस्तले दण्ड इन से शरीर का छेदन भेदन करता है। इस तरह नाना प्रकार के दंड देकर माता पिता आदि को बडा कष्ट उप्तन्न करता है जिस से ऐसे मनुष्य के समीप रहने पर माता पिता आदि दुःखी होते हैं। ऐसे मनुष्य जब बाहर जाते हैं तब माता पिता आदि प्रसन्न रहते - हैं ।। सू० १२॥ फिर उसी विषय का वर्णन करते हैं-'तहप्पगारे' इत्यादि । पूर्व प्रकार का नास्तिकवादी पुरुष दंडपासी - माता पिता को દીકરા, એનાથી શરીરને છેદન ભેદન કરે છે. આવી રીતે ઘણા પ્રકારના દડ આપીને માતા પિતા આદિને બહુ કષ્ટ ઉત્પન્ન કરે છે, જેથી તેવા મનુષ્યની સમીપ રહેવાથી માતા પિતા આદિ દુખી થાય છે. એવા મનુષ્ય જ્યારે બહાર જાય છે ત્યારે માતા પિતા આદિ બધા ખુશી રહે છે (જૂ ૧૨) वजी ते४ विषयनु पर्गन ४२ छे–'तहप्पगारे' त्या ઉપર કહ્યા તે પ્રકાર નાસ્તિકવાદી પુરુષ રંપારી માતા પિતાને મારવા *
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy