SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ - मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् २९५ मम्रो = मालवादिदेशप्रसिद्धो धान्यविशेषः, तिलमुग्दभाषाप्रसिद्धाः, निष्पावबल्लकः 'वालोल' इति भाषायाम्' कुलत्थः प्रसिद्धः, आलिसिदक:चपलः 'चवला' इति भाषायाम् । यवयवा-धान्यविशेषः 'जवार' इति ख्यातः एवमादिषु-एतत्मभृतिषु, अत्र सप्तम्यर्थे तृतीया, एवमुक्तेषु अयत्नातद्रक्षायत्नरहितः क्रूरो निर्दयः सन् मिथ्यादण्डं-निरपराधेषु मिथ्यैवारोप्य दण्डः हिंसनम् मिथ्यादण्डस्तं-हिंसां प्रयुनक्ति-करोति । . एवमेव अनेनैव प्रकारेण-तथाविधः पुरुषजातः नास्तिकवादी पुरुषः, तित्तिर: पक्षिविशेषः वर्तकः='घटेर' इति ख्यातः, लावकः । प्रसिद्धः, कपोत:'कबूतर' इति ख्यातः कपिञ्जल: पक्षिविशेषः, 'कुरज' इति ख्यातः, मृग-महिषाँ प्रसिद्धौ वराहः शूकरः, ग्राहः मकरो जलजन्तुविशेषः, गोधा-प्रसिद्धा 'गोई' इति भाषायाम्, कूर्मः कच्छपः, सरीसृपा-सर्पः, एते आदयो येषां तेषु-एत___ "कलमः किल विख्यातो, जायते स बृहद्वने । काश्मीरदेश एवोक्तो, महातण्डुलगर्भकः ॥ १ ॥” इति । यह कलम बडे वन में होता है । जिस के गर्भ में वडे २ तण्डुल रहते हैं और काश्मीर देश में ही होता है ॥१॥ जैसे कोइ पुरुष कलम, ससूर जो कि मालव आदि देश में उप्तन्न होता है। तिल, मूंग, उडद, निस्पाव--वालोल, कुलत्थ, आलिसिंदक-चवला, जवजव-जवार आदि धान्य को अयत्नशील हो करता से उपमर्दन करता हुवा मिथ्यादण्डका प्रयोग करता है । इसी प्रकार नास्तिकवादी तित्तिर, बटेर, लावक, कबुतर, कुरज, मृग, महिष, शुकर, मकर, गोह, कच्छप (कछुआ) सर्प, इत्यादि निरपराध प्राणियों "कलमः किलविख्यातो, जायते स वृहद्वने -काश्मीरदेश एवोक्तो, महातण्डुलगर्भकः ॥१॥ पति - આ કલમ મોટા વનમાં થાય છે જેના ગર્ભમા મેટા મોટા તંડુલ રહે છે અને કાશ્મીર દેશમાં જ થાય છે (૧) જેમ કેઈ પુરુષ કલમ, મસુર કે જે માલવ આદિ દેશમાં ઉત્પન્ન થાય છે. તલ મગ અડદ નિપાવ–વાલેળ, કુલ, આલિર્તિદક-ચોળા, જવજવ જવાર આદિ ધાન્ય ને અયત્નશીલ થઈને ફરતાથી ઉપમર્દન કરેતે મિયાદ અને પ્રવેગ કરે છે એવી રીતે નાસ્તિકવાદી તેતર બટેર લાવક કબુતર કુરજ મૃગ પાડે શકર મકર ગોહ (ઘ) કછપ (કાચબા), સર્પ, ઇત્યાદિ નિરપરાધી પ્રાણિઓની અયત્નશીલ થઈને
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy