SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् १८७ योदयाद् विषयेष्वनुरागः, मायामृषा-माया कपट, तया सह मृषा-मृषावादः तृतीयकषायद्वितीयाश्रयसंयोगरूपस्ताभ्यात्, (२८) मिथ्यादर्शन शल्यात-मिथ्यादर्शनं कुदेव-कुगुरु-कुधर्मेषु सुदेवत्वादिबुद्धिः, तदेव विविधव्यथाजनकतया शल्यमिव शल्यं मिथ्यादर्शनशल्यं तस्मात् यावज्जीवम् अपतिविरतः अनिवृत्तस्तत्रैवाऽऽसक इति यावत् नास्तिको भवतीति शेषः ॥ सू० ५॥ उक्तमेव विशदयति-'सन्चाओ' इत्यादि । म्लम्-सव्वाओ कसाय-दंतकट्ट-हाण--मदण--विलेवण-सहफरिस-रस-रूव-गंध-मल्लाऽलंकाराओ अप्पडिविरओ जावजीवाए सव्वाओ सगड-रहजाण-जुग्ग-गिल्लि-थिल्लि-सीया-संदमाणिय-सयणा-ऽऽसण-जाण--वाहण-भोयण-पवित्थर-विहिओ अप्पडिविरओ जावजीवाए ॥ सू० ६ ॥ छाया-सर्वेभ्यः कषाय-दन्तकाष्ठ-स्नान-मदन-विलेपन-शब्द-स्पर्श-रसरूप-गन्ध-माल्या-ऽलकारेभ्योऽप्रतिविरतो यावज्जीवम्, सर्वस्मात् शकट-रथ-यानयुग्य-गिल्लि-थिल्लि-शिविका-स्यन्दमानिका-शयना-ऽऽसन-पान-वाहन-भोजन प्रविस्तर-विधितोऽतिविरतो यावज्जीवम् ॥ मू० ६ ॥ टीका-'सबाओ'-इत्यादि । सर्वेभ्यः=निःशेषेभ्यः कषायेत्यादि-कषायः गैरिकवर्णों वस्त्रविशेषः, दन्तकाष्ठं दन्तधावनीभूता तरुलघुशाखा स्नान-सचित्तादिमलेन गात्रमलशोधनम्, मर्दनं तैलादिनाऽङ्गस्य शोभाद्यर्थमनुलेपनम्, शब्दः= कपट को माया कहते हैं, उसके साथ मृषावाद । तृतीय कपाय और द्वितीय आश्रम का संयोगरूप । (१८) मिथ्यादर्शनशल्य-मिथ्यादर्शनकुदेव, कुगुरु., कुधर्म आदि में सुदेव, सुशुरु, सुधर्म की बुद्धि मिथ्या दर्शन है, वही अनेक प्रकार के दुःख उप्तन्न करने वाला होने से शल्य (शरीर में लगे हुए तीर की टूटी हुई नोक) के समान है। इन सब पापों से नास्तिकवादी यावज्जीव निवृत्ति नहीं करता है ।।सू० ५।। છે તેની સાથે મૃષાવાદ તૃતીય કષાય અને દ્વિતીય આશ્રવના સાગરૂપ (૧૮) मिथ्यादर्शनशल्य= मिथ्याशन-व, शु३, बुधभाभि सुहेव, सुशुरु, सुधमनी અદ્ધિ તે મિથ્યાદર્શન છે તે અનેક પ્રકારના દુ ખ ઉત્પન્ન કરવાવાળું હોવાથી રાવ (શરીરમાં લાગેલી તીરની તૂટી ગયેલી અણી) ના જેવું છે. આ બધા પાપથી નાસ્તિકવાદી યાજજીવન નિવૃત્તિ કરી શક્તો નથી (સ ૫)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy