SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ मुनिहर्पिणी टीका अ६ उपासकप्रतिमा १७५ मोक्षमपि - निषेधयन्ति । तेषां कृते न माता न पिता । ते-अर्हतः, चक्रवतिनो, बलदेवान्, वासुदेवान् नरकं, नैरयिकं, सुकृतदुष्कृते, तत्फलं च नाङ्गीकुर्वन्ति, यतस्ते पञ्चभूतातिरिक्तः कोऽपि पदार्थों नास्त्येवेति निजमन्तव्यं निश्चिन्वन्ति, ते कर्तारं भोक्तारं वा कमपि पदार्थं नाभ्युपगच्छन्ति, अतः पापपुण्ययोः, फलविशेषोऽपि नत्कृते नास्ति फलस्तेषां तत्फलपाप्तिरपि न भवितुमहति तेषां कृते न तपो न संयमो नापि ब्रह्मचर्यादिशुभकर्मणां किमपि फलमस्ति, नापि हिंसादिदुष्कृतानां च किमपि अशुभदुष्फलं ते स्वीकुर्वन्ति, मृत्योरनन्तरमात्मा परलोके नोत्पद्यते, नापि नरकमारभ्य मोक्षपर्यन्तः कोऽपि स्थानविशेषः । अर्थात् जिन की मति परलोकविषयक नहीं है, वे नास्तिक कहे जाते हैं वे मोक्ष का भी निषेध करते हैं । उनके लिए माता नहीं पिता नहीं, वे अर्हन्त, चक्रवर्ती, बलदेव, वासुदेव, नरक, नारकीय जीव, सुकृत, दुष्कृत और उन के फल को नहीं मानते हैं, क्यों कि उनका मन्तव्य है कि- पञ्चभूत से अतिरिक्त कोई भी पदाथें नहीं है । वे कर्ता भोक्ता कोई भी पदार्थ को स्वीकार नहीं करते हैं, अतः उनके लिए पाप और पुण्य का फल कुछ नहीं है । और न उन के मत से पुण्य पाप के फल की प्राप्ति ही हो सकती है। उनके सिद्वान्त में न तप है न संयम है। ब्रह्मचर्य आदि शुभ कर्मों का कुछ भी फल नहीं है । और हिंसा आदि बुरे कर्मों का कोई भी अशुभ फल नहीं मानते हैं । मृत्यु के बाद आत्मा परलोक में जन्म नहीं लेता है । नरक से लेकर मोक्षपर्यन्त कोई भी गति नहीं है। નથી હોતી તેને નાસ્તિક કહેવાય છે. તેઓ મોક્ષને પણ નિષેધ કરે છે તેમને માટે भाता छ ना पिता छ नहि. तो मन्त, यवती, सव, पासुन, न२४, નારકીય જીવ, સુકૃત, દુકૃત તથા તેના ફળને માનતા નથી, કેમકે તે તેમનું મન્તવ્ય છે કે-૫ ચભૂતથી અતિરિકત (જુદ) કઈ પણ પદાર્થ નથી તેઓ કર્તા શેકતા કે પણ પદાર્થને સ્વીકાર કરતા નથી. તેથી તેમના માટે પાપ અથવા પુણ્યનું ફલ છે નહિ તેમજ તેમના મતથી પુણ્ય કે પાપના ફળની પ્રાપ્તિ પણ થઈ શકતી નથી. તેમના સિદ્ધાન્તમા તપ છે નહિ, સંયમ છે નહિ, બ્રહ્મચર્ય આદિ શુભ કર્મોનુ કાઈ ફલ છે નહિ અને હિંસા અદિ ખરાબ કર્મોનું કઈપણ અશુભ ફલ પણ માનતા નથી મૃત્યુ પછી આત્મા પટેલેકમા જન્મ નથી લેતા નરકથી લઈને મોક્ષ પર્યન્ત કે પણ ગતિ છે નહિ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy