SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १५९ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् छाया-शुष्कमूले पथा वृक्षः सिच्यमानो न रोहति । एवं कर्माणि न रोहन्ति, मोहनीये क्षयं गते ॥ १४ ॥ टीका-'सुक्कमूले'-इत्यादि । यथा शुष्कमूल =अनामूलः वृक्षः तरुः सिच्यमानःजलैराक्रियमाणः सन्नपि न रोहति=न पल्लवाङ्करादिभिर्वधते, एवं मोहनीये क्षयं गते सति कर्माणि-उक्तानि त्रीणि न रोहन्ति=नोत्पधन्ते ॥१४॥ अथ च-'जहा' इत्यादि । मूलम्-जहा दड्ढाणं बीयाणं, न जायंति पुण अंकुरा । कम्मबीएसु दड्ढेसु, न जायंति भवंकुरा ॥१५॥ छाया-दग्धानां बीजानां, न जायन्ते पुनरङ्कुराः । कर्मबीजेषु दग्धेषु, न जायन्ते भवाङ्कुराः ॥ १५ ॥ टीका-'जहा' इत्यादि । यथा दग्धानां भस्मीभूतानां वीजानां भूमौ प्ररोपणेऽपि ततोऽङ्काराः पुनः भूयो न जायन्ते-नोत्पद्यन्ते, एवं कर्मवीजेषु= कमरूपबीजेषु दग्धेषु ध्यानाग्निना भस्मीभूतेषु भवाङ्कुरा:=पुनर्जन्मरूपाः न जायन्तेनोद्भवन्ति ॥ १५ ॥ अथ दशमं केवलमरणरूपसमाधि वर्णयति-'चिच्चा' इत्यादि । मूलम-चिच्चा ओरालियं बोदि, नाम गोयं च केवली। ___ आउयं वेयणिजं च, छित्ता भवइ नीरए ॥१६॥ और दृष्टान्त देते हैं-'मुक्काले' इत्यादि । जैसे मूल सूख जाने पर वृक्ष को खूब पानी पिलाया जाय तो भी उस में पल्लव और अङ्कर आदि नहीं होते हैं वैसे ही मोहनीय कम के क्षय होने पर शेष कर्मों की उप्तत्ति नहीं होती है।सू०१४॥ और भी दृष्टान्त कहते है-'जहा दड्ढाणं' इत्यादि । जिस प्रकार दग्ध चीजों को भूमि में बोया जाय तो भी उनसे अङ्कुर नहीं होता है । इसी तरह कर्मरूप बीज के ध्यानरूप अग्नि qणी दृष्टांत पापे छ-'मुक्कमले' त्या જેમ મૂળ સુકાઈ જવાથી વૃક્ષને ભલે ખૂબ પાણી પાઈએ તે પણ તેમાં પલવ અકુર આદિ આવતાં નથી, તેવી જ રીતે મોહનીયકર્મને ક્ષય થવાથી શેષ કમેની ઉત્પત્તિ નથી થતી (૧૪) श्श टांत ४९ ठे-'जहा दइढाणं' या જેમ બળેલા બીજો ભૂમીમા વાવવામાં આવે તે પણ તેનાથી અકુર ઉત્પન્ન
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy