SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १५१ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् अल्पहारस्य-अल्पः स्तोकः आहारः चतुर्विधमशनं यस्यासावल्पाहारस्तस्य,दान्तस्य-दमयति जयति इन्द्रियाणीतिदान्तः जितेन्द्रियस्तस्य, तायिनः-तायते= रक्षति एकेन्द्रियादिजीवानिति तायी, तस्य पड्जीवनिकायपालकस्य साधोः, देवाः वैमानिकाः स्वात्मानंदर्शयन्ति दृष्टिपथमानयन्ति प्रत्यक्षा भवन्तीत्यर्थः॥४॥ अवधिज्ञानमाह-'सबकाम०' इत्यादि । मूलम्-सव्वकामविरत्तस्स, खमओ भयभेरवं । तओ से ओही भवइ, संजयस्स तवस्सिणो ॥५॥ छाया-सर्वकामविरक्तस्य, क्षमतो भयभैरवम् । ____ ततस्तस्यावधिर्भवति, संयतस्य तपस्विनः ॥ ५ ॥ टीका-'सबकामे'-त्यादि । सर्वकामविरक्तस्य सर्वे च ते कामाच सर्वकामाः शब्दादयस्तेभ्यो विरक्तस्य=वितृष्णस्य, भयभैरवं-विभेत्यस्माद् इति भयं-भयकारण, तेन भैरवः अत्यन्तभयोत्पादकः श्मशानादौ पिशाचादिशब्दस्तं क्षमता सहतः, 'से' तस्य ततः = तदन्तरं संयतस्य-जितेन्द्रियस्य तपस्विनः अनशनादिदुष्करतपोवतः अवधिः-पूर्वोक्तस्वरूपमवधिज्ञानं भवति उत्पद्यते ॥५॥ शय्या संस्तारक का सेवन करने वाले को, तथा अल्पाहारी, इन्द्रियों का दमन करने वाले षटकाय के रक्षक मुनि को देवदर्शन - वैमानिक देवों का दर्शन होता है, अर्थात् ऐसे महात्मा के सामने देव प्रगट होते हैं ।।४।। (५) अवधिज्ञान का वर्णन करते हैं- 'सव्वकाम०' इत्यादि । शब्दादि विषयों से विरक्त, तथा श्मशानादि में पिशाचादिका अत्यन्त भयोप्सादक शब्द सहन करने वाले जितेन्द्रिय और दुष्कर तपश्चर्या करने वाले मुनि को अवधिज्ञान होता है ॥५॥ તથા અલ્પાહારી, ઈન્દ્રિયને દમન કરવાવાળા, ષટકાયના રક્ષક મુનિને દેવદર્શન-વૈમાનિક દેવેનું દર્શન થાય છે, અર્થાત્ એવા મહાત્માની સામે દેવ પ્રગટ થાય છે (૪) (५) मपधिज्ञानतुं वर्णन ४२ छ- 'सन्चकाम' Vत्या શબ્દાદિ વિષથી વિરકત તથા શમશાનાદિમાં પિશાચ આદિના અત્યન્ત ભયેત્પાદક શબ્દ સહન કરવાવાળા જિતેન્દ્રિય તથા દશ્કર તપશ્ચર્યા કરવાવાળા મુનિને અવविज्ञान प्राप्त याय छे. (५)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy