SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ . . . . . . . . दशाश्रुतस्कन्धमत्रे अस्मिन् · जिनशासने 'खलु - निश्चयेन निन्यानां निर्ग्रन्थीनां वा वक्ष्यमाणविशेषणविशिष्टानां पूर्वानुत्पन्नानि दश चित्तसमाधिस्थानानि समुत्पद्यन्ते, इत्यग्रेण सम्बन्धः । कथम्भूतानाम् ? इति तेषां विशेपणान्याह-'डेरियासमियाणं' इत्यादि । १ ईर्ष्यासमितानाम्-''ईर गतौ कम्पने च” इत्यतो बाहुलकादू भावे ण्यति टापि यस्य द्वित्वे इU-गमनं तत्र समिता: सावधानाः ई-- समिताः पुरतो जीवरक्षार्थ युग्यमात्रभूभागन्यस्तदृष्टिगामिनः, तेपाम्, '२ भाषासमितानां-भाषणं भापा तत्र सम्सम्या युक्त्ययुक्ति-हिताऽहित-विवेचनाम् , इताः प्राप्ताः सावधपरिहारपूर्वकनिरवचभाषाभापिणस्तेपां-भाषाममितानाम्, ३ एपणा-गवेषणा, तत्र समितानां-द्विचत्वारिंशद्दोपवर्जनेन भक्तादिग्रहणे प्रवृत्तानाम्, ४ आदानेत्यादि-आदाने-ग्रहणे भाण्डमात्रयोः-भाण्डस्य पात्रस्य मात्रस्य= __ हे आर्यों ! इस जिनशासन में वक्ष्यमाणविशेषणविशिष्ट श्रमणनिर्ग्रन्थ निर्ग्रन्थियों को पहले नहीं उत्पन्न हुए ऐसे दश चित्तसमाधिरथान उत्पन्न होते है। . वे श्रमण निर्ग्रन्थ आदि कैसे होते हैं सो कहते हैं:- . . (१) ईर्यासमितानाम्-ई- का अर्थ होता है गमन करना। उस में समिता:- सावधान । जीम की रक्षा के लिये आगे युग्यप्रमाण भूमिको देखते हुए चलने वाले, (२) भाषासमितानाम्-युक्ति और अयुक्ति, हित और अहित की विवेचना कर सावध भाषा का परित्यागपूर्वक निर्दोष भाषा के बोलने वाले, (३) एषणासमितानाम्एषणा गवेषणा, ययालीस दोष रहित शुद्ध अशनादि का ग्रहण करने में प्रवृत्ति करने वाले, (४) आदानेत्यादि-भाण्ड उपकरण आदि का હે આર્ય ! આ જિનશાસનમાં વયમાણુવિશેષણવિશિષ્ટ શમણુનર્ચન્થ અને નિર્મન્થીઓને પહેલા ન ઉત્પન્ન થયા હોય એવા દશ ચિત્તસમાધિ સ્થાન ઉત્પન્ન થાય છે. તે શ્રમણ નિર્ગસ્થ આદિ કેવા હોય છે? તે કહે છે (१) इसिमितानाम्-या अर्थ थाय छ गमन ४२ तम समिता= સાવધાન જીવની રક્ષાને માટે આગળ યુગ્યપ્રમાણ ભૂમિને જોઈને ચાલવા વાળા, (૨) भापासमितानाम्-युरित मने मयुति, हित मने मतिनी विवेयना ४शने सावध भाषाना परित्याग निषि भाषाना मालवा पाणा (3) एपणासमितानाम्-मेषय= ગષણ બેતાલીશદેષરહિત શુદ્ધ અશન આદિનું ગ્રહણ કરવામા પ્રવૃત્તિ કરવાવાળા, (૪) આદિન ઇત્યાદિ– ભાડ ઉપકરણ આદિનું સભ્ય પ્રકારથી પ્રતિલેખન અને પ્રમા
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy