SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे वा शिष्यं आचारगोचर-आचारो=ज्ञानाद्याचारविधिः, गोचरो-भिक्षाचरणादिविधिश्चेत्यनयोः समाहारस्तं सङ्ग्राहयिता=शिक्षयिता भवति । ३ साधर्मिकस्य समानसामाचारीकस्य ग्लायतो-रोगादिना सीदतः, यथास्थाम यथाशक्ति वैया. वृत्त्येचतुर्विधाऽऽहारौषधभैपज्याद्यानयनशय्यासंस्तारकप्रतिलेखनादिरूपे अभ्युत्थाता-उद्यतो भवति । ४ साधर्मिकाणाम् अधिकरणे परस्परं कलहे उत्पन्ने सति तत्र-अनिश्रितोपाश्रितः-निश्रितो-रागः, उपाश्रितोद्वेपस्ताभ्यां रहितः रागद्वेपरहित इत्यर्थः, तथा-अपक्षग्राही-पक्षपातरहितोऽत एव मध्यस्थभावभूत-मध्ये 3 अन्तराले तिष्ठतीति मध्यस्थस्तस्य भावस्तं भूतः प्राप्त: उभयहितानुसन्धायकः, २ शैक्षमाचारगोचरं संग्राहयिता भवति-नवीन दीक्षा वाले अथवा अव्युत्पन्न-साधारण वुद्धि वाले शिष्य को आचारज्ञानादि पांच, प्रकार का आचार और गोचर-भिक्षाचरण आदि की विधि सिखाना। ३ साधर्मिकस्य०. अभ्युत्थाता भवति-रोग आदि से ग्लानि पाते हुए साधर्मिक - समानसामाचारी वाले की वैयावच के लिए चार प्रकार के आहार औषध भैषज्य आदि के लाने में तथा शय्या संस्तारक आदिका प्रतिलेखन करने में यथाशक्ति उद्यत रहना । ४ साधर्मिकाणां० अभ्युत्थाता भवति-साधर्मिकों में परस्पर कलह उत्पन्न होने पर मध्यस्थ भावको धारण कर निश्रित-राग, उपाश्रितद्वेष, इन दोनों से रहित हो किसी का पक्ष नहीं लेता हुआ दोनों के हित में लगे, शास्त्रोक्त विधि से प्रयत्न करे और अपराध की (२) शैक्षमाचारगोचरं संग्राहयिता भवति नवीन दीक्षा मथवा म०युત્પન્ન=સાધારણ બુદ્ધિવાળા શિષ્યને આચારજ્ઞાનાદિ પાચ પ્રકારના આચાર તથા ગોચર=ભિક્ષાચરણ આદિની વિધિ શીખાડવી (३) साधर्मिकस्य० अभ्युत्थाता भवति माहिथी मानी सोसवता साधर्मिक-समान साभायारी वाणानी वैयाक्यने भाटे या२ ४ाना मा.२, मोषध, ભૈષજ્ય આદિ લઈ આવવામાં તથા શા સસ્તારક આદિનું પ્રતિલેખન કરવામાં યથાશકિત ઉઘત રહેવું (४) साधर्मिकाणां अभ्युत्थाता भवति साधभिडीमा ५२२५२ ४७मे। ઉત્પન્ન થતા મધ્યસ્થ ભાવને ધારણ કરી નિશ્રિત=રાગ, ઉપાશ્રિતeષ, એ બેઉથી રહિત થઈને કેઈનો પક્ષ ન લેતા બેઉના હિતમાં લાગ્યા રહેવું, શાકત વિધિથી પ્રયત્ન કરે અને અપરાધની ક્ષમાપના કરવામાં સાવધાન રહેવું, શાતીને માટે સદા
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy