SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ - १२० . . . . . . : दशाश्रुतस्कन्धसूत्रे . अथ भारपत्यवरोहणतामाह- से .किं. तं भार०' इत्यादि । मूलम्-से किं तं भारपञ्चोरुहणया ? भारपच्चोरुहणया चउ व्विहा पण्णत्ता, तं जहा--असंगहियं परिजणं संगहिता भवइ, सेहं आयारगोयरं संगाहिता भवइ, साहम्मियस्स गिलायमा णस्स अहाथामं वेयावच्चे अब्भुहिता भवइ, साहम्मियाणं अहिगरणंसि उप्पण्णंसि तत्थ अणिस्सिओवस्सिए अपक्खग्गाही मज्झत्थभावभूए सम्मं ववहरमाणे तस्स अधिगरणस्स खमाव णविउसमणयाए सया समियं अब्भुट्टित्ता भवइ, कहं णु साहम्मिा, अप्पसदा, अप्पझंझा, अप्पकलहा, अप्पकसाया, अप्प. तुमंतुमा, संयमबहुला, संवरबहुला, समाहिबहुला, अप्पमत्ता, संजमेणं तवसा अप्पाणं भावेमाणा एवं च णं विहरेज्जा । सेतं भारपच्चोरुहणया ॥ सू. १८ ॥ एसा खलु थेरेहिं भगवंतेहिं अटविहा गणिसंपया पण्णत्ता -त्तिबेमि । ॥ इति चउत्था दसा समत्ता ॥ ४॥ . छाया-अथ का सा भारप्रत्यवरोहणता ? भारपत्यवरोहणता चतुर्विधा प्रज्ञप्ता, तद्यथा-१ असंगृहीतं परिजनं संग्रहिता भवति, २ शैक्षमाचारगोचरं संग्राहयिता भरति, ३ साधर्मिकस्य ग्लायतो यथास्थाम चैयाहत्त्येऽभ्युत्थाता होना । ४ आत्मदृद्ध सेवी च भवति - अपने से वृद्ध पर्यायज्येष्ठों का, अथवा स्वयंवृद्धों - जीर्णवयवालों का इङ्गित आकार आदि जानकर उनके मनोऽनुकूल कार्य करने द्वारा सेवा करने वाला होना । यह वर्णसंज्वलनता का निरूपण हुवा ॥ सू० १७ ॥ વૃદ્ધ-પર્યાયઠે ને અથવા વૃદ્ધોને પિતાથી વયેવૃદ્ધોને ઈગિત આકાર આદિ જાણી લઇને તેમના મને નુકૂલ કાર્ય કરવાથી સેવા કરવાવાળા થવું આ વસાવજનતાનું नि३५ ययु (सू १७)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy