SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतम्बन्धमत्रे स्तस्य विहारः अष्टसु मासेषु जिनकल्पिकत्वाद्यवस्थायां विचरणं, तस्य सामाचारी सम्पादनम् , एपा चाप्टगुणसम्पन्नस्याऽनगारस्यैव भवति । म चतुर्विधोऽ यमाचारविनयः ॥म. १०॥ अथ श्रुतविनयमाह-'से किं तं सूयः' इत्यादि । मूलम्-से कि तं सुयविणए ? सुयविणए चउबिहे पण्णत्ते, तं जहा १ सुत्तं वाएइ, २ अत्थं वाएइ, ३ हियं वाएइ, ४ निस्सेसं वाएइ । से तं सुयविणए ॥ सू० ११ ॥ छाया-अथ कोऽसौ श्रुतविनयः ? श्रुतविनयश्चतुर्विधः मज्ञप्तः, तद्यथा१ सूत्रं वाचयति, २ अर्थ वाचयति, ३हितं वाचयति, ४ निःशेषं वाचयति । सोऽयं श्रूतविनयः ।। मु० ११ ॥ टीका--'से किं तं' - इत्यादि । अथ = प्रस्तुत: अमो = प्रागुक्तः श्रुतविनयः कः= किंस्वरूपः ? किंभेदश्च ? तत्राऽऽह-श्रुतविनयश्चतुर्विधः प्रज्ञप्तः, .. [४] एकाकिविहारसामाचारी - आठ महीना जिनकल्पी आदि अवस्थामें रहकर शास्त्र की आज्ञानुसार अकेला विचरना। यह आठगुण वाले अनगार का ही कल्प है, अन्यका नहीं। यह चार प्रकार का आचारविनय है ॥ सू० १०॥ - अब श्रुतविनयका वर्णन करते हैं- " से किं तं मुयविणए " इत्यादि । श्रुतविनय का क्या स्वरूप है ? उसके कितने भेद हैं ? । इस प्रश्न का उत्तर इस प्रकार है-श्रुतविनय चार प्रकार का है। (१) सूत्रं वाचयति, (२) अर्थ वाचयति, (३) हितं वाचयति, [४] निःशेपं वाचयति । [४] एकाकिविहारसामाचारी माह महिना निधी माहि अवस्थामा રહીને શાસ્ત્રની આજ્ઞા અનુસાર એકલા વિચવુ આ આઠ ગુણવાળા અનગારને જ કપ છે બીજાનો નહિ આ ચાર પ્રકારના આચારવિનય છે (સૂ૦ ૧૦) वे श्रुतविनयनु वर्णन ४३ छ-'से कि तं सुयविणए' इत्यादि શ્રતવિનયનુ શું સ્વરૂપ છે? તેના કેટલા પ્રકાર છે? આ પ્રશ્નનો ઉત્તર આ शीते छ-श्रुतविनय यार अारना छ [१] सूत्रं वाचयति, [२] अर्थ वाचयति [३] हितं वाचयति, [४] निःशेपं वाचयति ।
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy