SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ - १०४ श्री दशाश्रुतस्कन्धसूत्रे ___छाया-अथ कोऽसावाचारविनयः ? आचारविनयश्चतुविधः प्रज्ञतः, तद्यथा -१ संयमसामाचारी चापि भवति, २ तपःसामाचारी चापि भवति, ३ गणसामाचारी चापि भवति, ४ एकाकिविहारसामाचारी चापि भवति । सोऽयमाचारविनयः ॥ सु० १० ॥ टीका-' से किं तं'-इत्यादि । अथ प्रस्तुतः आचारविनयः कः?-किलक्षणः ? किंभेदकश्च ? तत्राऽऽह-आचारविनयः-आचारो-मुनिसमाचारः ज्ञानादिरूपः पञ्चविधः, स एव विनयः कर्माऽष्टकविनाशकः चतुर्विधः चतुर्भेदकः मज्ञप्तामरूपितः, तत् = चातुर्विध्यं यथा-१ संयमसमाचारी-संयमाचरणरूपः प्रथम आचारविनयः, तत्र-संयमः सकलसावद्ययोगोपरमणलक्षणः सप्तदशविधस्तस्य सामाचारी-सं-सम्यग आचार:-आचरणं यस्य स समाचारस्तस्य भावः सामाचार्य, तदेव सामाचारी, 'चापि' इमे अव्यये उपसर्गप्रतिरूपके, तत्र 'च:' - अब आचारविनय का वर्णन करते हैं-" से कि तं आयार०" इत्यादि । क्रमानुप्राप्त आचारविनय के कितने भेद हैं ?, इस प्रश्नका उत्तर देते हैं-आचार का अर्थ होता है कि ज्ञानादिरूप पाँच प्रकार का मुनिका आचरण । वह आचरणरूपी विनय आठ प्रकार के कर्म का विनाश करने वाला आचारविनय कहा जाता है। आचारविनय चार प्रकार का है, जैसे कि- [१] संयमसामाचारी, [२] तपसामाचारी, [३] गणसामाचारी, [४] एकाकिविहारसामाचारी । [१] संयमसामाचारी-संयम का अर्थ होता है समस्त सावध व्यापार का निवर्तन, वह सत्रह प्रकार का होता है। उसका सम्यगू व मायाविनयनु पर्णन ४२ छ-'से किं तं आयार०' त्यहि ક્રમાનુપ્રાપ્ત આચારવિનયના કેટલા ભેદ છે? તે પ્રશ્નના ઉત્તરમાં કહે છે-આચારનો અર્થ થાય છે-જ્ઞાનાદિરૂપ પાચ પ્રકારના મુનિના આચરણ. તે આચારણરૂપી વિનય આઠ પ્રકારનાં કર્મને વિનાશ કરવાવાળે આચારવિનય કહેવાય છે. આચારવિનય ચાર પ્રકાર છે જેમ કે - [१] संयमसामाचारी [२] तपसामाचारी, [३] गणसामाचारी, [४] एकाकिविहारसामाचारी । [१] संयमसामाचारी सयभनी मर्थ थाय छे सभरत सावध व्यापा२नु નિવર્તન તે સત્તર પ્રકારનુ થાય છે તેનું સમ્યમ્ આચરણ કરવું તે સંયમ કહેવાય છે.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy