SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे छाया श्रुतं मया आयुष्मन् ! तेन भगवतैवमाख्यातम् - इह खलु स्थविरैर्भगवद्भिरष्टविधा गणिसम्पदः प्रज्ञप्ताः । कतराः खलु ता अष्टविधा गणिसम्पदः मनप्ताः ? इमाः खलु ता अष्टविधा गणिसम्पदः प्रज्ञप्ताः, तद्यथा ॥ म्रु० १ ॥ टीका- 'सुयं मे' - इत्यादि । हे आयुष्मन् ! मया श्रुतं तेन भगवता, एवं=बक्ष्यमाणम् आख्यातं = कथितम्, - इह = चतुर्थाध्ययने स्थविरैर्भगवद्भिरष्टविधाः = अष्टप्रकारकाः गणिसम्पदः - गणः - ज्ञानादिगुणानां समूहः साधुसमुदायः प्रभूतप्रतापो वा सोऽस्याऽस्तीति गणी = आचार्यस्तस्य सम्पदः = रत्नादिधनानीव सम्पदः=समृद्धयः प्रज्ञप्ताः = प्ररूपिताः । कतराः ? इत्याह- इमाः = अनुपदं वक्ष्यमाणाः खलु अष्टविधाः गणिसम्पदः प्रज्ञप्ताः । तद्यथा - तद् = गणिसम्पदष्टविवत्वं यथा विद्यते तथा प्रदर्यते - ॥ म्र० १ ॥ काः गणिसम्पदः ? इत्याह- ' आयार संपये' - त्यादि । मूलम् –१ आयार- संपया २ सुय-संपया ३ सरीर-संपया ४ वयण-संपया ५ वायणा - संपया ६ मइ संपया ७ पओगसंपया ८ संगह-परिन्ना अटुमा ॥ सू० २ ॥ छाया-१ आचार–संम्पद् २ श्रुत सम्पत् ३ शरीर - सम्पत् ४ वचन - सम्पत् ५ वाचना-सम्पत् ६ मति - सम्पत् ७ प्रयोग - सम्पत् ८ संग्रह - परिज्ञा अष्टमी ॥ म्र० २ ॥ ७४ हे आयुष्मन शिष्य ! मैने सुना है उन भगवान ने ऐसा कहा है कि:- इस चौथे अध्ययनमें स्थविर भगवन्तों ने आठ प्रकार की गणिसम्पदाओं का निरूपण किया है । जो ज्ञानादि गुणों के धारक हैं, साधु समुदाय के सारणा वारणा करने वाले और परमप्रतापी हैं वे गणी कहलाते हैं। गणी - आचार्य, उनकी रत्नादि धनके समान आठ प्रकार की सम्पदाएँ हैं । उनका वर्णन किया जता है" आयारसंपया " इत्यादि । હે આયુષ્મન્ શિષ્ય ! મે સાભળ્યું છે કે તે ભગવાને એમ કહ્યુ છે કે-આ ચેાથા અધ્યયનમાં સ્થવિ ભગવન્તાએ આઠ પ્રકારની ગણિસમ્પાએનુ નિરૂપણ કર્યું છે જે જ્ઞાનાદિ ગુણ્ણાના ધારક છે, સાધુસમુદાયની સારા વારણા કરવાવાળા તથા પરમપ્રતાપી છે તે ગણી કહેવાય છે ગણી આચાર્ય તેમની રત્નાદિધનની પેઠે આઠ પ્રકારની સમ્પयो छे तेमनु वर्षानामा आवे छे - 'आयारसंपया' त्याहि
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy