SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ७२ दशाश्रुतस्कन्धसूत्रे उपसंहरन्नाह - 'एयाओ' - इत्यादि । मूलम् - एयाओ खलु ताओ थेरेहिं भगवंतेहि तेत्तीस आसायणाओ पण्णत्ताओ तिबेमि ( सू० २७ ) ॥ इति तइया दसा समत्ता ॥ ३ ॥ छाया - एताः खलु ताः स्थविरैर्भगवद्भिस्त्रयस्त्रिंशदाशातनाः प्रज्ञप्ता इति ब्रवीमि । ( ० २७) " टीका- 'एताः खलु' इत्यादि । स्पष्टार्थकमिदं ॥ ( मु० २७) ।। इति श्री - विश्वविख्यात - जगद्वल्लभ- प्रसिद्धवाचक- पञ्चदशभापाकलितललितकलापालापक-मविशुद्ध गद्यपद्यनेकग्रन्थनिर्मायक - वादिमानमर्दक- श्रीशाहच्छत्रपतिकोल्हापुरराजप्रदत्त - जैन शास्त्राचार्य - पदभूपित कोल्हापुरराजगुरु- बालब्रह्मचारि - जैनाचार्य - जैनधर्म दिवाकर - पूज्यश्री- घासीलालप्रतिविरचितायां श्रीदशाश्रुतस्कन्धसूत्रस्य सुनिहर्पिण्याख्यायां व्याख्यायाम् - आशातनानामकं तृतीयमध्ययनं समाप्तम् ॥१॥ उपसंहार करते हैं- ' एयाओ' इत्यादि । स्थविर भगवन्तों ने इसतरह तेंतीस आशातनाओं का निरूपण किया है || सुधर्मा स्वामी कहते हैं- हे जम्बू ! जैसा भगवान् के पास मैंने सुना है वैसा तुझे कहता हूँ || ( ० २७ ) दशाश्रुतस्कन्ध सुत्र की मुनिहर्षिणी टीका के हिन्दी अनुवाद में आशातना नामका तीसरा अध्ययन समाप्त हुआ ॥ ३ ॥ उपसार रे - 'एयाओ' इत्यादि વિર ભગવન્તાએ આવી રીતે તેત્રીસ આશાતનાઓનું નિરૂપણ કર્યું છે સુધર્માંસ્વામી કહે છે હે જમ્મૂ' જે પ્રમાણે ભગવાનની પાસે મે સાભળ્યું છે તે પ્રમાણે હું તને કહું છુ ॥ સૂ ૨૭ ૫ દશાશ્રુતકન્ય સૂત્રની મુનિહષિણી ટીકાના ગુજરાતી અનુવાદમાં આશાતના નામનું ત્રીજી અધ્યયન સમાપ્ત થયુ (૩)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy