SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे मूलम् - सेहे रायणियस्स कहं कहेमाणस्स 'इति' एवं वत्ता भवइ आसायणा सेहस्स ॥ २५ ॥ ( सू० १८ ) छाया - शैक्षो रात्निकस्य कथां कथयतः 'इति' एवं वक्ता भवत्याशातना शैक्षस्य ॥ २५ ॥ ( सू० १८ ) > टीका - 'सेहे रायणियस्स' - इत्यादि । शैक्षो यदि कथां कथयतो रात्निकस्थ व्याख्याने ‘इति’=अनेन प्रकारेण वक्तव्यम् इत्थं न वक्तव्यम्, एवम् = एतादृशं वक्ता=भापिता स्यात्तदा शैक्षस्याऽऽशातना भवति || २५ || ( ० १८ ) मूलम् सेहे रायणियस्स कहं कहेमाणस्स 'नो सुमरसी ति वत्ता भवइ आसायणा सेहस्स ॥ २६ ॥ ( सू० १९ ) " ६८ छाया - शैक्षो रात्निकस्य कथां कथयतः 'नो स्मरसि' इति वक्ता भवत्याशातना शैक्षस्य ॥ २६ ॥ (० १९ ) टीका 'सेहे ' - इत्यादि । शैक्षो यदि कथां कथयतो रात्निकस्य व्याख्याने नो स्मरसि त्वं स्मृतिपथं नाऽऽनयसि ' इति = इत्याकारकं वक्ता = भापिता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ २६ ॥ (०१९) C मूलम् - सेहे रायणियस्स कहं कहेमाणस्स णो सुमणे भवइ आसाणा सेहस्स ॥ २७ ॥ ( सू० २० ) छाया - शैक्षो रात्निकस्य कथां कथयतो नो सुमना भवत्याशातना शैक्षस्य ॥ २७ ॥ ( स्रु० २० ) } टीका- 'सेहे रायणियस्स' - इत्यादि । शैक्षो यदि कथां कथयतो रात्निकस्य सुमनाः = प्रसन्नो न जायते तदा शैक्षस्याऽऽशातना भवति ॥ २७ ॥ (०२०) 'सेहे ' इत्यादि । गुरु के व्याख्यानसमय में गुरु को 'ऐसा बोलना चाहिये, इस रीति से नहीं बोलना चाहिये ' ऐसा कहे तो शिष्य को आशातना होती है ॥ २५ ॥ ( सू० १८ ) 4 सेहे ' इत्यादि । गुरु के व्याख्यानसमय में 'तुम को यदि नहीं आता है' ऐसा कहे तो आशातना लगती है ||२६|| (सू० १९) 'सेहे' छत्याहि गुरुना व्याध्यानसमयमा गुरुने 'आम मोसवु लेखे' રીતે ન મેલવું જોઇએ’ એમ કહે તે શિષ્યને આશાતના થાય છે (૨૫) ૫ સ્ ૧૮ 'सेहे' छत्याहि गुरुना व्याभ्यानसभयभा 'तभने या भावतु नथी' खेभ કહે તે આશાતના લાગે છે (૨૬) ૫ સુ ૧૯ ૫
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy