SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ wwwww बृहत्कल्पसूत्र दर्शनचारित्रवृद्धिसंभवः, इति वुद्ध्या यथावसरं तत्रापि श्रमणश्रमणीनां गन्तुं कल्पते, इत्यपवादपदसंक्षेपार्थः । सुधर्मा स्वामी उपसंहरति-'त्ति बेमि' इति, यथा भगवन्मुखात् श्रुतं तथैव बवीमि-कथयामि न तु स्वबुद्धचेति ॥ सू० ४९॥ इति श्री-विश्वविख्यात–जगदल्लभ-प्रसिद्धवाचक -पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबतिविरचितायां"बृहत्कल्पसूत्रस्य" चूर्णि-भाष्या-ऽवचूरीरूपायां व्याख्यायां प्रथमोद्देशकः समाप्तः ॥१॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy