SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ खत्रसं. س سر:" تم बृहत्कल्पसूत्रस्य विषयानुक्रमणिका प्रथमोदेशकः विषयः पृष्ठसं. मङ्गलाचरणम् १-५ प्रलम्वप्रकरणम् , २-५ १ निग्रन्थनिग्रंथीनाम् अभिन्नाऽऽमतालप्रलम्बग्रहणनिषेधः। २ भिन्नाऽऽमतालप्रलम्बग्रहणानुज्ञा । २ ३ निम्रन्थानां पकतालप्रलम्बाभिन्नाभिन्नग्रहणानुज्ञा । ३ ४ निर्ग्रन्थीनां पक्कतालप्रलम्वाऽभिन्नग्रहणनिषेधः । ५ निर्ग्रन्थीनां भिन्नेऽपि तालप्रलम्वे विधिभिन्नग्रहणानुज्ञा, अविधिभिन्नग्रहणनिषेधश्च । ॥ इति प्रलम्वप्रकरणम् ॥ ६-९ __मासकल्पप्रकरणम् ६ निम्रन्थानां सपरिक्षेपाऽबाहिरिकंग्रामादौ हेमन्तप्रीष्मकालविषय-'। कैकमासवासानुज्ञा । ७ निर्ग्रन्थानां सपरिक्षेपसवाहिरिकग्रामादौ हेमन्तग्रीष्मकालविष यकद्विमासवासविधिः । ८ निर्ग्रन्थीनां सपरिक्षेपाऽबाहिरिकग्रामादौ हेमन्तग्रीष्मकाल"विषयकद्विमासवासानुज्ञा ।' ८ . ९ निम्रन्थीनां सपरिक्षेपसबाहिरिकग्रामादौ हेमन्तग्रीष्मकालविषयकमासचतुष्टयवासानुज्ञा ।। - ६१८९ ॥ इति मासकल्पप्रकरणम् ।। १० निर्ग्रन्थनिर्ग्रन्थीनामेकवगडादियुक्तोपाश्रये एकत्रवासनिषेधः । ११ । ११ , मनेकवगडादियुक्तोपाश्रये एकत्रवासानुज्ञा । ११ १२ निर्ग्रन्थीनामापणगृहरथ्यामुखादिस्थाने वासनिपेधः । - । १२ १३ निम्रन्थानां तथाविधस्थाने वासानुज्ञा । १३ . १४ निर्ग्रन्थीनामपावृतद्वारोपाश्रयवासनिषेधः । .. - १.४ । १५ निग्रन्थानामपावृतद्वारोपाश्रयवासानुज्ञा । १४
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy