SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७२ व्यवहारसूत्रे सूत्रम्-सेहवेयावच्च करेमाणे समणे निग्गंथे महानिजरे महापज्जवसाणे भवइ ॥ ४३॥ गिलाणवेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ।। ४४ ॥ साइम्मियवेयावच्चं करेमाणे समणे णिग्गथे महानिज्जरे महापज्वसाणे भवइ ॥ ४५ ॥ कुलवेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ ॥ ४६॥ गणवेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ ॥ ४७ ॥ संघवेयावच्चं करेमाणे समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवइ ॥ ४८ ॥ ववहारे दसमो उद्देसो समत्तो ॥१॥ छाया-शैक्षवैयावृत्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ।।सू० ४॥ ग्लानवैयावृत्त्यं कुर्वाणः श्रमणो निर्ग्रन्थो महानिर्ज़रो महापर्यवसानो भवति ॥सू ४४॥ साघमिकवैयावृत्त्यं कुर्वाणः श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥५॥ कुलवैयावृत्त्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥४६॥ गणवैयावृत्त्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥४७॥ संघवैयावृत्त्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरो महापर्यवसानो भवति ॥४॥ भाष्यम् - उवज्झायवेयावच्चं करेमाणे' इति सूत्रादारभ्य 'संघवेयावच्चं करेमाणे' इति सूत्रपर्यन्तानां नवानामपि सूत्राणां व्याख्या-आचार्यवैयावृत्यसूत्रवदेव कर्त्तव्या। अयं भावः-आचार्यादीना दशानामपि वैयावृत्त्यं कुर्वन् श्रमणो निर्ग्रन्थो महानिर्जरी महापर्यवसानो भवति । निर्जराभावेन कृतस्य वैयावृत्यस्य मोक्षप्रापकत्त्वेन भगवदुपदिष्टत्वात् ॥ सू० ४०-४८ ॥ - इति श्री-विश्वविख्यात-जगदल्लभ -प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैन- . धर्म-दिवाकर-पूज्यश्री-घासीलालबति-विरचितायां'व्यवहारसूत्रस्य" भाष्यरूपायां व्याख्यायां दशम उदेशः समाप्तः ॥१०॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy