SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ २६२ सूत्रस. विषयः पृष्ठसं. (२३-२७) ॥पर्यायमधिकृत्य शास्त्रोद्देशनमकरणम् ।। (२६२-२६९) २३ त्रिवर्षपर्यायस्य श्रमणनिम्रन्थस्य आचारकल्पाध्ययनोदेशनानुज्ञा । २६२ २४ एवं चतुर्वर्षपर्यायस्य श्रमणनिम्रन्थस्य सूत्रकृताङ्गोदेशनानुज्ञा । 1. २५ पश्चवर्षपर्यायस्य श्रमणनिर्ग्रन्थस्य दशाकल्पव्यवहारोदेशनानुज्ञा।। २६ अष्टवर्षपर्यायस्य श्रमणनिम्रन्थस्य स्थानसभवायोदेशनानुज्ञा ।। २७ दशवर्षपर्यायस्य श्रमणनिम्रन्थस्य विवाहाङ्गो (व्याख्याप्रज्ञप्त्यङ्गो)। २६३ देशनानुज्ञा । २८ एकादशवर्षपर्यायस्य श्रमणनिम्रन्थस्य क्षुल्लिकाविमानप्रविभक्ति । प्रमृत्यध्ययनोदेशनानुज्ञा । २९ द्वादशवर्षपर्यायस्य श्रमणनिम्रन्थस्य अरुणोपपाताधध्ययनो• ) ३० प्रयोदशवर्षपर्यायस्य श्रमणनिम्रन्थस्य उत्थानश्रुताघध्ययनो० ३१ चतुर्दशवर्षपर्यायस्य श्रमणनिम्रन्थस्य स्वप्नभावनाध्ययनो० ३२ पश्चदशवर्षपर्यायस्य श्रमणनिम्रन्थस्य चारणभावनाध्ययनो० ३३ षोडशवर्षपर्यायस्य श्रमणनिम्रन्थस्य तेजोनिसर्गाध्ययनो० ३४ सप्तदशवर्षपर्यायस्य श्रमणनिम्रन्थस्य आशीविषभावनाध्ययनो० । ३५ अष्टादशवर्षपर्यायस्य श्रमणनिर्ग्रन्थस्य दृष्टिविषभावनाप्ययनो०) ३६ एकोनविंशतिवर्षपर्यायस्य श्रमणनिम्रन्थस्य दृष्टिवादाङ्गो० ३७ विंशतिवर्षपर्यायश्च सर्वश्रुतानुपाती भवतीति कथमम् । २६९ ॥ इति पर्यायमधिकृत्य शास्त्रोद्देशनप्रकरणम् ॥ ३८ दशविधवैयावृत्त्यसूत्रम् । २६९ ३९ ४८ आचार्यवैयावृत्त्यादिदशविधवैयावृत्त्यफलप्रदर्शकानि दश सूत्राणि शास्त्रसमाप्तिश्च । २७०-२७२ ॥ इति व्यवहारसूत्रे दशमोदेशकः समाप्तः ॥१०॥ / २६८ ॥ इति व्यवहारसूत्रस्य विषयानुक्रमणिका समाप्ता ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy