SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ध्यवहारसूत्र तथा-अष्टाऽष्टकवर्गदिवसाः चतुष्पष्टिः (६४)। ते मूलदिवसैरष्टभिः संमिश्यन्ते ततो जाता द्वासप्ततिः (७२)। तस्या अर्धे क्रियते, ततो जाताः षट्त्रिंशत् (३६)। ते मूलेनाऽष्टकेन गुण्यन्ते जाते द्वे शतेऽष्टाशीव्युत्तरे-(२८८) अष्टाष्टकिकाप्रतिमाभिक्षापरिमाणम् ।। एवं नवनवकिकायां दशदशकिकायां च भिक्षुप्रतिमायां यथोक्तं भिक्षापरिमाणं ज्ञातव्यम् ।। सू० ४०॥ ॥ दशदशकिकाभिक्षुप्रतिमाकोष्ठकम् ॥ दत्तिः | १ | १/१ | १ | १ | १ | १ | १ | १ १ दत्तिः | २ | २ २ २ २ | २ | २ | २ | २ | २ Jam| दत्तिः m ३० m| | 0| 0 | |3| ६० | ७० दत्तिः । ५ ५ ५ ५ ५ ५ ५ ५ ५ | दत्तिः ६ ६ ६ ६ ६ ६ ६ ६ ६ | दत्तिः ७७७ | ७ | ७ |७|| ७ | ७ | | दत्तिः । ८८८८८८८८८ ८० | दत्तिः। ९ ९ ९ ९ ९/९ | ९| ९ / ९/९/ ९० | दत्तिः |१०|१०|१०|१०|१०|१०|१०|१०१०१० १०० ॥ संकलनम् | ५५ ५५ ५५ ५५ ५५ ५५ ५५ ५५ ५५ ५५ ५५० अथ सप्तसप्तकिकादिभिक्षुप्रतिमाचतुष्टयस्य कालभिक्षापरिमाणादिसंग्राहकं गाथापञ्चकमाह-पढमाए' इत्यादि । गाथा-'पढमाए पडिमाए, कालो एगणपन्न दिवसाणं । बीयाए चउसट्ठी, एगासीई य तइयाए ॥ १ ॥ चोत्थीए सयमेग, दिवसाणं होइ चउण्ह पडिमाणं । भिक्खाणं परिमाणं, वोच्छं चउसुंपि पडिमासु ॥२॥ दत्ती पढमे एगा, निच्चं वढिज्ज एवमिक्किक्क । सत्त-ऽट-नवम-दसम, सत्तगमाइं च भिक्खाणं ॥३॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy