SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पत्रसं. विषय पृष्ठस. २१ चरिकाप्रविष्टस्य भिक्षोश्चतूरात्रपञ्चरात्रादधिकावधिकाऽऽलोचनादिविधिः । १२०-१२१ २२ चरिकानिवृत्तस्य भिक्षोश्चतूरात्रपञ्चरात्रावधिकाऽऽलोचनादिविधिः । १२२ २३ चरिकानिवृत्तस्य भिक्षोश्चतूरात्रपञ्चरात्रादधिकावधिकाऽऽलोचनादि विधिः । १२२ २४ शैक्षरानिकयोरेकत्र विहरणे परिच्छिन्नस्यापि शैक्षस्य रात्निक उपसंपदाईः । १२३ २५ एवं परिच्छिन्नरास्निकस्य शैक्षोपसम्पत्स्वीकारास्वीकारे तस्येच्चैव ___ कारणम् । १२४ २६ द्वयोभिक्षुकयोरेकत्र विहरणे यथारात्निकमुपसंपद्विधिः । १२५ २७-३२ एवं योर्गणावच्छेदकयोंः, योराचार्योपाध्याययो!, एवं बहूनां भिक्षुणी, वहूनां गणावच्छेदकानां, बहनामाचार्योपाध्यायानाम् , तथा--प्रत्येक चहूनां भिक्षु-गणावच्छेदका-ऽऽचार्योपाध्यायेतित्रयाणां संमिलितांनीमेकत्र विहरणे पूर्वोक्तयथारानिकोपसंपद्विधिप्रदर्शकानि षट् सूत्राणि । । । १२५-१२७ ॥ इति व्यवहारसूत्रे चतुर्थोद्देशकः ॥॥ ॥ अथ पञ्चमोदेशकः ॥ , . . . १-२ प्रवर्त्तिन्या आत्मद्वितीयाया हेमन्तग्रीष्मकाले विहरणनिषेधः । आत्मतृतीयायाश्चानुज्ञा । १२८ . ३-४ गणावच्छेदिन्या आत्मतृतीयाया हेमन्तग्रीष्मकाले विहरणनिषेधः, आत्मचतुर्थ्याच विहरणानुज्ञो । १२९ ५-६ प्रवर्त्तिन्या आत्मतृतीयाया वर्षावासनिषेधः, आत्मचतुश्चि . वर्षावासानुज्ञा । १२९ ७-८ गणावच्छेदिन्या आत्मचतुर्थ्या वर्षावासनिषेधः, आत्मपच्चम्याश्च वर्षावासांनुज्ञा । । । १३० ९ बनामात्मतृतीयप्रवर्जिनीनां, बहूनामात्मचतुर्थगणावच्छेदिनीनां
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy