SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सत्रसं० .. सपन ॥ व्यवहारसूत्रस्य विषयानुक्रमणिका ॥ विषयः पृष्ठसं० ॥ मङ्गलाचरणं, व्याख्या कारपतिज्ञा च॥ १ भिक्षोर्मासिकपरिहारस्थानप्रतिसेवने प्रायश्चित्तविधिः । २ एवं द्वैमासिकपरिहारस्थानप्रतिसेवने ३ त्रैमासिकपरिहारस्थानप्रतिसेवने ४ चातुर्मासिकपरिहारस्थानप्रतिसेवने ५ पाश्चमासिकपरिहारस्थानप्रतिसेवने ६ पाश्चमासिकपरिहारस्थानादूचं पाण्मासिकादिपरिहारस्थानप्रतिसेवने सर्वत्र प्रतिकुश्चितेऽप्रतिकुश्चिते वा पण्पासा एव प्रायश्चित्तम् । ७-१२ एवं बहुशोऽपि मासिकादिपरिहारस्थानप्रतिसेवनविषयेऽपि षट् सूत्राणि । ८-१० १३ मासिकादारभ्य पाण्मासिकपरिहारस्थानप्रतिसेवनप्रायश्चित्तविषयकं समुच्चयसूत्रम् ।। १०-११ १४ एवं बहुशो मासिकादिपरिहारस्थानप्रतिसेवने प्रायश्चित्तविधिः । १२ १५ चातुर्मासिकसातिरेकचातुर्मासिकपाञ्चमासिकसातिरेकपाञ्चमासिकपरिहारस्थानप्रतिसेवने प्रायश्चित्तविधिः । १३ १६ बहुशोऽपि चातुर्मासिकसातिरेकचातुर्मासिकादिपरिहारस्थानप्रतिसेवने प्रायश्चित्तविधिः । १४-१८ १७ चातुर्मासिक-सातिरेकचातुर्मासिक-पाञ्चमासिक-सातिरेकपाञ्चमासिक. ___ परिहारस्थानप्रतिसेवनेऽप्रतिकुञ्ज्यालोचयतः प्रायश्चित्तविधिः। १९-२१ १८ एवं प्रतिकुञ्च्यालोचयतः प्रायश्चित्तविधिः। २२-२४
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy