SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा० ५-६ सू० ११ सूर्यस्य एकरात्रिन्दिवे संचरणम् ७१ तदा खलु अष्टादशमुहत्तों दिघसो भवति चतुर्भिः एकपप्टिभागमुहतैः ऊनः, द्वादशमुहर्ता रात्रिर्भवति चतुर्भिः एकपप्टिभागमुहत्तैः अधिका । एवं खलु एतेन उपायेन निष्कामन् सूर्यः तदनन्तरात् मण्डलात् तदनन्तरं मण्डलं संक्रामन् २ ३ योजने अष्टचत्वारिंशतश्च एकपष्टिभागान् योजनस्य एकैकं मण्डलम् एकैकेन रात्रिन्दिवेन विकम्पमानः २ सर्ववाह्य मण्डलम् उपसंक्रम्य चारं चरति। तावत् यदा खल्लु सूर्यः सर्वाभ्यन्तराद् मण्डलात् सर्वपाहां मण्डलम् उपसंक्रम्य वारं चरति तदा खलु सर्वाभ्यन्तरं मण्डलं प्रणिधाय एकेन श्यशीतिकेन रात्रिन्दिवशतेन पञ्चदशोत्तरयोजनशतानि विकम्प्य चारं चरति तदा खल उत्तमकाष्ठाप्राप्ता उत्कर्पिका अष्टादशमुहर्ता रात्रिर्भवति, जघन्यकः द्वादशमुहत्तों दिवसो भवति, एतत् खलु प्रथमं पण्मासम् । एतत् खलु प्रथमस्य पण्मासस्य पर्यवसानम् ।स०११ व्याख्या-'ता' तावत् 'केवइयं' कियत्कं कियत्परिमितं क्षेत्रं 'ते' तवमते 'एगमेगेणं राई दिएणं' एकैकेन रात्रिन्दिवेन महोरात्रेण 'विकंपइत्ता २' विकम्प्य २ अवष्ठष्ठ्य २ विकम्पनं नाम स्व स्वमण्डलादहिः शनैर्गत्या निस्सरणमभ्यन्तरप्रवेशनं वा शनैर्गत्या स्पृष्ट्वा २ घेत्यर्थः 'भरिए' सूर्यः 'चारं चरइ' चारं चरति, इति 'आहितेति' माख्यातमिति 'वदेज्जा' वदेत् बदतु हे भगवन् इति प्रश्नः । भगवान् एतद्विषयेऽन्यतैर्थिकमतरूपाः सप्त प्रतिपत्तीः प्रदर्शयति'तत्थ खलु' इत्यादि । 'तत्थ' तत्र सूर्यविकम्पनविषये खल 'इमाओ' इमाः वक्ष्यमाणाः 'सत्त' सप्त-सप्त संख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परतीर्थिकमान्यता रूपाः 'पण्णत्ता' प्रज्ञप्ताः कथिताः । ठाः काः ! इत्याह 'तं जहा' तथथा ता यथा-ता एव प्रदर्शयति 'तत्पेगे' इत्यादि 'तत्थ' तत्र सप्तसु प्रतिपत्तिप्रतिपादकेषु मध्ये 'एगे' एके केचन प्रथमप्रतिपत्तिवादिनः 'एवं' एवं वक्ष्यमाणप्रकारेण 'आइंसु' आहुः कथयन्ति, किमाहुरित्याह'ता दो जोयणाई' इत्यादि 'ता' तावत् 'दो जोयणाई' द्वे योजने 'अदद्वचत्तालीसे" अर्द्धद्विचत्वारिंशतः, अों द्विचत्वारिंशदिति द्विचत्वारिशत्तमो मागो यत्र संख्यायां ते अर्द्धदिचत्वारिंशतस्तान् अ‘धिकैकचत्वारिंशत्संख्यकान् 'तेसीइसयभागे' ध्यशीतिशतभागान् व्यशीत्यधिकशतसम्बन्धिभागान् 'जोयणस्स' योजनस्य ज्यशीत्यधिकशतसंख्यकै (१८३) गिर्योनने विभक्ते सति ये शेषा अ‘धिकैकचत्वारिंशत्संख्यका भागाः [२१] तान् एतावद्योजनप्रमाणं क्षेत्रमित्यर्थः 'एगमेगेणं' एकैकेन 'राईदिएणं' रात्रि १८३ न्दिवेन एकैकाहोरात्रकालेन 'विकंपइत्ता २, विकम्प्य २ शनैः शनैरुल्लमयेत्यर्थः 'रिएं' सूर्यः 'चारं चरई' चारं चरति, मथोपसंहारमाह-'एगे एवमाइंसु' एके एवमाहुः. एके केचन प्रथमप्रतिपत्तिवादिनः एवं पूर्वकथितप्रकारेण आहुः कथयन्ति । इति प्रथमा प्रतिपत्तिःश एगे पुण' एके केचन द्वितीयप्रतिपत्तिवादिनः पुनः ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आइंस माहुः कथयन्ति तदेवाह-'ता' तावत् 'अढाइज्जाइं अर्द्धतृतीयानि सार्द्धसिंख्यकानि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy