SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ शतिप्रकाशिका टीका प्रा० १-५ सू० १० सूर्यस्य द्वीपसमुद्रावगाहनिरूपणम् ६५ हित्ता' अवगाह्य 'सूरिए' सूर्यः चारं चरइ' चारं चरति 'एगे एवमाहंसु' एके एवं पूर्वोकप्रकारेण आहुः । इति तृतीया प्रतिपत्तिः ३ । अथ चतुर्थीमाह - 'एगे' एके केचन पूर्वोक्त त्रयादन्ये चतुर्थाः परतीर्थिकाः ' एवं ' एवं वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति - 'ता' तावत् 'अवढ' अपार्द्धम् - अपगतम् अर्द्ध यस्मात् तदपार्द्ध शेषीभूत मर्द्धम् - अर्द्ध मात्रमित्यर्थः 'दीवं वा समुहं वा' द्वीपं वा समुद्रं वा 'ओगाहित्ता' अवगाह्य 'सूरिए' सूर्यः 'चारं चरई' चारं चरति । 'एगे एवमाहंसु' एके एवं पूर्वोक्तप्रकारेण आहुः । इति चतुर्थी प्रतिपत्तिः ४ । मथ पञ्चमीमाह - 'एगे' एके केचन पूर्वोक्त चतुष्टयादन्ये पञ्चमाः परतीर्थिकाः एवं वक्ष्यमाणप्रकारेण 'आहंस' आहु:- कथयन्ति - 'वा' तावत् 'नो' नैव 'किंचि' किञ्चित् किञ्चित्प्रमाणमपि 'दीवं वा समुद्दे वा' द्वीपं वा समुद्रं वा 'भोगाहिसा ' अवगाह्य 'सूरिए' सूर्यः 'चारं चरई' चारं चरति, 'एगे एवमाहंस' एके एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति पञ्चमा प्रतिपत्तिः ॥५॥ - , एताः पूर्वप्रदर्शिताः पञ्चसंख्यकाः परमतरूपाः प्रतिपत्तय एतद्विषये सन्ति ताः संक्षेपेण प्रदर्शिताः अथ ता एव परतीर्थिक मान्यतारूपाः पञ्च प्रतिपत्तीः एकैकशः स्पष्टीकरोति'तत्थ जे ते' इत्यादि । 'तत्थ' तत्र तासु पञ्चसु प्रतिप्रत्तिपु 'जे ते' ये ते पूर्वोकाः प्रथमाः परतीर्थिकाः 'एवमाहंसु' एवं वक्ष्यमाणप्रकारेण आहुः - 'ता' तावत् 'एगं जोयणसहस्सं एगं तेत्तीस जोयणसयं' एकं योजनसहस्रम् एकं त्रयस्त्रिंशदयोजनशतम् - प्रयत्रिंशदधिकैकशतोत्तरैकसहस्रं (११३६) योजनानि 'दीवं वा समुद्दे वा' द्वीपं वा समुद्रं वा 'ओगाहित्ता' अवगाह्य 'सूरिए' सूर्यः 'चारं चरई' चारं चरति ये एवं कथयन्ति 'ते' ते प्रथमाः ' एवं ' एवम् अनेन वक्ष्यमाणेन आशयेन 'आहंस' आहुः कथयन्ति, तदाशयं प्रदर्शयति'जया'णं' इत्यादि 'जया णं' यदा खल 'सूरिए' सूर्यः 'सव्वभंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'जंबुद्दीवं दीवं' जम्बूद्वीपं द्वीपं मध्यजम्बूद्दीप' ' एगं' इत्यादि - त्रयस्त्रिंशदधिकैकशतो न्तरैक सहस्रयोजनप्रमाणं (१९३३) 'ओगाहित्ता सूरिए चारं चरई' अवगाह्य सूर्यः चारं चरति अतएव ' तया णं' तदा खल 'उत्तमकट्टपत्ते' उत्तमकाष्ठा प्राप्तः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अट्ठारसमुहुसे दिवसे भवई' अष्टादशमुत्त दिवसो भवति, तथा 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुडुत्ता राई भवर' द्वादशमुहूर्त्ता रात्रिर्भवति । अथ 'ता' तावत् 'जया णं' यदा खल 'रिए' सूर्यः सर्वाभ्यन्तरमण्डलान्निष्क्रामन् अग्रेऽग्रे गच्छन् 'सव्वबाहिर मंडल' सर्वबा -
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy