SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ चन्द्रशेप्तिप्रकाशि काटीका प्रा०२० सु.३ चन्द्रस्यशशी सूर्यस्य 'आदित्य' नामकरणम् ७०३ संबच्छराणं' भष्टाचत्वारिंशतः सवत्सराणामुपरि 'सूरस्स' सूर्यस्योपरागं करोतीति भावः ॥ सू२ ॥ • साम्प्रतं चन्द्रस्य लोके 'ससी' इति सूर्यस्य सूर्य आदित्य इति च कथं नाम जातं, का तस्योऽन्वर्थ ता ? इति स प्रश्नं प्रदर्शयति सूत्रकारः- 'ता कहते चंदे ससी' इत्यादि । 'मूलम् :-ता कहं ते चंदे ससी चंदे ससी आहिए ? ति वएज्जा, ता चंदस्स णं जोडसिंदस्स गोडसरपणो मियंके विमाणे कंता देवा, कंताओ देवीओ, कंताई आसण सयणसंमभडमत्तोवगरणाई अप्पणावि णं चंदे देवे जोइसिंदे जोइसराया सोम्मे कंते सुभगे पियदसणे सुरूवे ता एवं खलु चंदे ससी चंदे ससी आहिएति वएज्जा ॥ता कहं ते सूरे आइच्चे आहिए ? तिवएज्जा, ता सूराईया समयाइवा आवलियाइवा आणा पाइ वा थोवेइवा जाव उस्सप्पिणी ओसप्पिणी इवा, एवं खलु सूरे आइच्चे २ आहिए तिवएज्जा ॥स० ३॥ छाया-तावत् कथं ते-त्वया चन्द्र. शशी चन्द्रः शशी आख्यातः १ इति वदेव, तावत् चन्द्रस्य खलु ज्योतिपेन्द्रस्य ज्योतिषराजस्य मृगाई विमानं, कान्ता देवाः, कान्ता देव्यः कान्तानि-आसनशयनस्तम्भभाण्डामत्रोपकरणानि आत्मनाऽपि खलु चन्द्रो देवः ज्योतिपेन्द्रः ज्योतिपराजः सौम्यः कान्तः सुभगः प्रियदर्शनः सुरूपः तावत् एवं बलु चन्द्रः शशीचन्द्रः शशीआख्यातः इति वदेत् । तावत् कथं ते (त्वया) सूर्य आदित्यः सूर्य आदित्यः आख्यातः ? इति वदेत् । तावत् सूर्यादिकाः समया इति वा आवलिका इति घा आनप्राणा इति. या स्तोक इति वा यावत् उत्सर्पिण्यवसर्पिणीति वा, एवं खलु सूर्य आदित्यः सूर्य आदित्य आख्यातः इति वदेत् ॥सू०॥ ३ ॥ ___ व्याख्या-'ता कहते चंदे' इति 'ता' तावत् 'कह' कथं केन प्रकारेण 'ते' त्वया चंदे ससी'. चन्द्रः शशी इति-'आहिए' आख्यात इति गौतमस्वामिन पृच्छा, हे भगवन् ! 'ति वएज्जा' इति वदेत् वदतु कथयतु । श्रीभगवानाह-'ता चंदस्स णं' इत्यादि, 'ता' तावत् 'चंदस्त णं' चन्द्रस्य खल:ज्यौतिपेन्द्रस्य ज्येतिषराजस्य 'मियंके विमाणे' मृगाड्के मृगचिन्हे . चन्द्रविमाने 'कंता.देवा' कान्ताः कमनीयरूपा देवाः तथा 'कंताओ देवीओ' कान्ताः कमनीया - देव्यश्च सन्ति । तथा 'कंताई कान्तानि-आसनशयनस्तम्भभाण्डामत्रोपकरणानि चन्द्रविमाने आसनानि शयनानि स्तम्भाः भाण्डाद्युपकरणानि च सर्वाणि सुन्दराकाराणि-सन्ति, एतावदेव न किन्तु 'अप्पणावि पां' आत्मनाऽपि स्वयमपि खलु : चन्द्रो देवो ज्योतिषेन्द्रो ज्यौतिषराजः 'सोम्मे' सौम्यः सौम्याकारः अरौद्राकारत्वात्, कान्तः कन्तिमान् , सुभगः सौभाग्यशाली जनवल्लभल्वात्, 'पियदंसणे प्रियदर्शनः जनमनआह्लादकत्वात् 'मुरूने-सूरूपः अङ्गप्रत्यङ्गावयवानां शुभसंनिवेशवत्त्वात् 'ता' तावत् एवम् अनेन कारणेन खल चन्द्रः शशी चन्द्रः शशीति 'आहिए' माझ्यावः तिवएज्जा' इति एवं वदेत् कथयतुं स्व शिष्येभ्यः । अयं भावः-यत् सर्वात्मना सुन्दरत्वलक्षणमन्वर्थमधिकृत्य चन्द्रः शशोति व्यपदिश्यते । कया व्युत्पत्याऽस्यान्वर्थता : उच्यते-इह. 'शश ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy