SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ चन्द्रसू ६९४ ता नत्थि णं से राहु देवे जेणं चंदं वा खरं वा गेण्डड़ ते एवमाहंसु तत्थ णं इमे पण्णरस कसिणपोग्गला पण्णत्ता तं जहा - सिंवाडए १' जडिलए २, खरए ३, खतए ४, अंजणे ५, खंजणे ६, सीयले ७, हिमसीयले ८, केलासे ९, अरुणाभे १०, पजणे ११, णभसूरए १२, कविलिए १३, पिंगलिए १४, राहू १५ | ता जया णं एते पण्णरस कसिणा पोग्गला सया चंदस्स चा रस्स वा लेसाणुवद्ध चारिणो भवंति तया णं माणुसलोयंसि माणुसा एवं वदंति - एवं खलु राहू चंद वा सूरं वा गेव्हइ एवं खलु राहू चंदं वा सूरं वा गेण्हह । ता जयाणं एए पण्णरस कसिणा पोग्गला णो सया चंदस्स वा सूरस्त वा लेसाणुवद्धचारिणो भवंति तया मणुसलोगम्मि मणुस्सा एवं वयंति - एवं खलु राहू चंदं वा सूरं वा नो गेण्डर, एते एवमाहं |२| वयं पुण एवं वयामो ता राहूणं देवे महिढिए जाव महाणुभावे वरवत्थधरे वरमल्लधरे वराभरणधारी | राहूस्स णं देवस्स णवनामधेज्जा पण्णत्ता, तं जहा - सिंघाडए १, जडिलए २, खरए ३, खत्तए ४' दद्दरे ५, मगरे ६, मच्छे ७, कच्छभे ८ कण्हसप्पे ९ | ता राहुस्स णं देवस्स विमाना पंचवण्णा पण्णत्ता तं जहा - किडा १, नीला २, लोहिया ३, हालिया ४, सुकिल्ला ५। अस्थि काल राहुविमाणे खंजणवण्णामे पण्णत्ते १, अस्थि नीलए राहुविमाणे अलाउय वण्णाभे, पण्णत्ते २, अस्थि लोहिए राहुविमाणे मंजिद्वावण्णा पण्णत्ते ३, अस्थि हालिए राहुविमाणे हलिदा वण्णाभे पण्णत्ते ४, अस्थि सुकिल्लए राहुविमाणे भासरासि वण्णाभे पण्णत्ते ५ ता जयाणं राहु देवेआगच्छमाणे वा, गच्छमाणे वा, विउव्वेमाणे वा, परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं पुरत्थमेणं आवरित्ता पच्चत्थिमेणं बीईवयह, तया णं पुरत्थिमेणं चंदे वा सूरे वा उवदंसेइ पच्चत्थिमेणं राहू १ । जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा चिउच्चमाणे वा परियारेमाणेवा चंदस्स वा सूरस्स वा लेस्सं दाहिणेणं आवरित्ता उत्तरेणं वीईचय तया णं दाहिणेणं चंदे वा सूरे वा. उवदंसेइ उत्तरेणं राहू २, एतेणं अभिलावेणं पञ्च्चत्थिमेणं आवरिता पुरत्थिमेणं वीईवयइ, उत्तरेणं आवरित्ता दाहिणेणं वीfers | जया णं राहूदेवे आगच्छमाणे वा गच्छमाणे वा विउव्यमाणे वा परियारे माणे वा चंदस्स वा सूरस्स वा लेस्सं दाहिणपुरस्थिमेणं आवरित्ता उत्तर पच्चत्थिमेणं atters तया णं दाहिणपुरस्थिमेणं चंदे वा सूरे वा उबदंसेइ, उत्तरपच्चत्थिमेणं राहू । जया णं राहूदेवे आगच्छमाणे वा गच्छेमाणे वा विउच्चमाणे वा परियारेमाणे वा चंदस्स वा सुरस वा लेस्सं दाहिणपच्चत्थिमेणं आवरित्ता उत्तरपुरत्थिमेणं बीईवयइ तथा णं दाहिणपच्चत्थिमेण चंदे वा सूरे वा उवदंसेइ उत्तरपुरित्थिमेणं राहू |
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy