________________
बन्द्राप्तिप्रकाशिकाटीका० प्रा०६९ सू. ३ पुष्करवरद्वीपसबन्धीवक्तव्यता ६८५ युक इत्यर्थः 'जाव' यावत् अत्र यावत् पदेन 'सव्यो समंता संपरिक्खित्ता गं' इति संग्राह्यम् । स पुष्करोदः समुद्रः पुष्करवरं द्वीपं सर्वतः समन्तात् दिक्षु विदिक्षु च संपरिक्षिप्य परिवेष्टय तिष्ठतीति । अथाऽतिदेशमाह-एवं' इत्यादि, एवम् अनेन प्रकारेण तस्य पुष्करोदसमु द्रस्य 'विक्खंभो' विष्कम्भः, दैर्यविस्ताररूपः 'परिक्खेवो' परिक्षेपः परिधिः, 'जोइसं' ज्योतिकं ज्योतिश्चक्रं चन्द्रसूर्यनक्षत्रग्रहगणतारारूपं च 'भाणियव्वं' भणितव्यं वक्तव्यम् । कथ: मित्याह-'जहा जीवाभिगमे' यथा येन प्रकारेण जीवाभिगमसूत्रे कथितं तथैवात्रापि वाच्यम् । कियत्पर्यन्त मित्याह-'जाव सयंभूरमणे' यावत्स्वयम्भूरमणसमुद्रः पुष्करोदसमुद्रादारभ्य मध्यगतद्वीपसमुद्रान् सगृह्य स्वयम्भूरमणसमुद्रपर्यन्तं वक्तव्यता सर्वाऽत्र पठनीयेति ॥सू०३॥
सम्प्रतं जीवाभिगमसूत्रातिदेशेन प्रोक्तः पाठः प्रदर्श्यते-'ता पुक्खरोदे णं समुद्दे इत्यादि ।
__मूलम्-ता पुक्खरोदेणं समुद्दे किं समचक्कवालसंठिए जाव णो विसमचक्कवाल संठिए । ता पुक्खरोदे णं समुद्दे केवइए चक्कवालविक्खंभेणं ? केवइए परिक्खेवेणं आहिए ? तिवएज्जा, ता संखेज्जाई जोयणसहस्साई आयामविक्खंभेणं, संखेज्जाई जोयपसहस्साई परिक्खेवेणं आहिए तिवएज्जा । ता पुवखरोदे णं समुद्दे केवइया चंदा पभा: सिंह ३ पुच्छा तहेव । ता पुक्खरोदे णं समुद्दे संखेज्जा चंदा पभासिंस 3 जाव संखेज्जाओ तारागणकोडाकोडीओ सोमं सोभिंसुवा ३। एएणं अभिलावेणं वरुणवरे दीवे वरुणोदे समुद्दे ४, खीरवरे दीवे खीरोदे समुद्दे ५, घयवरे दीवे घयोदे समुद्दे ६, खोयवरे दीवे खोयोदे समुद्दे ७, गंदिस्सरवरे दीवे णंदिस्सरवरे समुद्दे ८, अरुणे. दीवे अरुणोदे समुद्दे ९, अरुणवरे दीवे अरुणवरे समुद्दे १० अरुणवरोभासे दीवे अरुणवरोभासे समुद्दे ११, कुंडलदीवे कुंडलोदे समुद्दे १२, कुंडलवरे दीवे कुंडलवरोदे समुद्दे १३, कुंडलवरोभासे दीवे कुंडलवरोभासे समुद्दे १४१, सव्वेसि विक्खंभपरिक्खेवो जोइसाई पुक्खरोदसागरसरिसाई ॥सू ॥४॥
छाया-तावत् पुष्करवरोदः खलु समुद्र किं समचक्रवालसंस्थितः यावत नो विषमचक्रवालसंस्थितः । तावत् पुष्करोदः खलु समुद्रः कियान् चक्रवालविष्कम्मेण ! कियान परिक्षेपेण आख्यातः ? इति वदेत् । तावत् ॥२० ये यानि योजनसहस्राणि आयामविष्कम्मेण, संख्येयानि योजनसहस्राणि परिक्षेपेण आख्यात इति वदेत् । तावत प्रक रोदे खलु समुद्र कियन्त चन्द्राः प्राभासयन् वा ३ पृच्छा तथैव । तावत् पुष्करोदेखने समुद्रे संख्येयाश्चन्द्राः प्राभासयन् वा ३ यावत् संख्येयास्तारागणकोटोकोटयः, शोभा मशोमन्त वा ३॥ एतेनाभिलापेन-चरुणवरो द्वीपः, वरुणोदः समुद्रः ४, क्षीरवरो द्वीपः क्षीरोदः समुद्रः ५, धृतवरो द्वीप. घृतोदः समुद्रः ६, क्षोदवरो द्वीप. खोदोदः समुद्र नन्दीश्वरवरो द्वीपः नन्दीश्वरवरः समुद्रः ८, अरुणो द्वीपः अरुणोदः समुद्रः ९, अरुणवर्स .