SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टोका प्रा०१-४सू०८ द्वयोः सूयर्योः परस्परमन्तरं लभ्यते ४९ भागे च एकनवति संख्यकानि मण्डलानि स्वयं चीर्णानि प्रतिचरति, दक्षिणपश्चिमे भागे द्विनवति संख्यकानि मण्डलानि उत्तरपूर्वं च एकनवति संख्यकानि मण्डलानि परचीर्णानि अर्थात् भारतसूर्य चीर्णानि प्रतिचरतीति । उपसहारमाह-'ता' इत्यादि 'ता' तावत् 'निक्सममाणा' निष्कामन्तौ खल 'एते' एतौ शास्त्रप्रसिद्धौ ‘दुवे' द्वौ भारतैरवतसम्बन्धिनौ 'सूरिया' सूर्यो ‘णो' नो नैव 'अण्णमण्णस्स' अन्योन्यस्य परस्परस्य 'चिणं' चीणं क्षेत्रं 'पडिचरति' प्रतिचरतः,किन्तु 'पविसमाणा' प्रविशन्तौ सर्वाभ्यन्तरमण्डलामिमुखं गच्छन्तो खल 'एते हुने सूरिया' एतौ द्वौ सूर्यो 'अण्णमण्णस्स' अन्योन्यस्य परस्परस्य 'चिण' चीण क्षेत्रं 'पडिचरंति' प्रतिचरतः, किन्तु 'पविसमाण' प्रविशन्तौ सर्वाभ्यन्तरमण्डलाभिमुरवं गच्छन्तौ खलु 'एते दुवे सूरिया' एतो द्वौ सूर्यो'अण्णमण्णस्य' भन्योन्यस्य 'चिण्णं' चिर्ण क्षेत्रं पडिचरंति' प्रतिचरतः । अत्र 'सयमेगं चोताल' शतमेकं चतुश्चत्वारिंशं, एवम्भूतादिपदगर्भिताः 'गाहाओं' गाथाः संग्रह गाथा पठितव्याः। ताश्च नोपलभ्यन्तेऽतः कथयितुं न शक्यन्ते । अस्य सूत्रस्यायमाशयः अत्र भारतः सूर्यः अभ्यन्तरं प्रविशन् प्रत्येकं मण्डलं द्वौ चतुर्भागौ स्वयं ची# प्रतिचरति, द्वौ च परची! अर्थात् ऐरवतसूर्यची? प्रतिचरति । एवम् ऐरवतः सूर्योऽपिअभ्यन्तरं प्रविशन् प्रत्येकं मण्डलं द्वौ चतुर्भागौ स्वयं ची! चरति, द्वौ च परचीगर्थात् भारतसूर्यचीणोंप्रतिचरति इत्येवं प्रतिमण्डलमेकं देनाहोरात्रद्वयेन उभय सूर्यचीर्णप्रतिचरणविवक्षायां सर्वेऽष्टो चतर्भागाः प्रतिचीर्णा लम्यन्ते, ते च चतुर्भागाश्चतुर्विशत्यधिकशतसम्बन्ध्यष्टादशभागप्रतिता भवन्ति, तच्च प्राक प्रदर्शितमेव, तत एतेऽष्टौ चतुर्भागा अष्टादशभिर्गुणिताभवन्ति चतुश्चत्वारिंशधिकैकशतसंख्यकाः । (१४४) इति ॥सू० ७|| । इति प्रथमस्य मामृतस्य तृतीयं प्राभृतमाभृतं समाप्तम् ॥१-३॥ गत प्रथमस्यमूलप्राभृतस्य तृतीयं प्राभृतप्राभृतम् ' साम्प्रतम् 'अंतरं किं चरंति य' द्वौ 'सूर्यों परस्परं कियदन्तरेण चारं चरतः, इत्यधिकार विषयकं चतुर्थ प्राभृतां विक्रयते-'ता केवइयं ते' इत्यादि । मूलम्-ता केवइयं ते एए दुवे सूरिया अण्णमण्णस्स अंतरं कटु चारं चरंति आहितेति वएज्जा ! तत्थ खलु इमामो छ पडिवत्तीओ पण्णत्ताओ, तं जहा-तत्थ एगे एवमासु-ता एगं जोयणसहस्स एगं च तेत्तीसं जोयणसयं, अण्णमण्णस्स । अंतरं कटु सूरिया चारं चरंति, एगे एवमासु ।१। एगे पुण एवमासु ता एगं
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy