SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे ६७८ ' 1 3 ' ज्ञातव्याः ॥३०॥ साम्प्रतं तेषां प्रतिद्वीपसम्बन्धिन संख्यां प्रदर्शयति- 'एंवं जंबुद्दीवे' इत्यादि एवं सति 'जंबुद्दीवे दुगुणा ' जम्बूद्वीपे द्विगुणौ एकश्चन्द्र एक, सूर्यः प्रतिखण्डमाश्रित्य द्विगु णौ भवतः द्वौ चन्द्रौ द्वौ सूर्य इत्यर्थः । 'लवणे चउग्गुणा हुंति' लवणे लवणसमुद्रे चन्द्रसूर्यौ चतुर्गुणौ भवतः चत्वारश्चन्द्राः चत्वार एव सूर्या लवणसमुद्रे सन्तीति । 'लावणगा य तिगुणिया लावणकाः लवणसमुद्रगता चन्द्रा सूर्याश्च चतुश्चतुः संख्यकाः सन्ति ते त्रिगुणता यावन्तो भवन्ति, तावन्त' द्वादश द्वादशेत्यर्थः ' धायई संडे' धातकीषण्डे भवन्ति ॥ ३१ ॥ तानेव पृथक् प्रदर्शयति- 'दो चंदा' इत्यादि सुगमम्, एतदर्थं एकत्रिंशत्तमगाथायामनुपद पूर्वमेव गतः ||३२|| साम्प्रतं धातकीपण्डाग्रेतन गत चन्द्रसूर्याणां संख्याकरणविधिमाह - ' धायइसंडप्प. भिइसु' इत्यादि ' धायइसंडप्पभि सु' धातंकीषण्डप्रभृतिषु धातकीषण्डप्रभृतिः आदियेषां ते धातकीपण्डप्रभृतय, तेषु धात कोषण्डप्रमृतिषु धातकीपण्डात् परात्परस्थितेषु द्वीपे समुद्रेषु च 'उद्दिट्ठा' उद्दिष्टाः कथिता द्वादशादयः, यथा घातकीपण्डे द्वादश चंन्द्रा उपलक्षणात्सूर्याश्च, एवममेऽपि च द्रश देन चन्द्रा सूर्याश्चेति उभयेऽपि ग्राह्या' ते 'विगुणिया' त्रिगुणिताः त्रिभिर्गुणिताः सन्तः 'आइल्लचंद सहिया' - आदिमाः पूर्वगत तत्तद्वीपसमुद्रगता जम्बूद्वीपादारभ्य ये चन्द्राः सूर्याश्च भवन्ति तैः सहिताः सन्तो यावन्त चन्द्राः सूर्याश्च भवन्ति तावत् प्रमाणाश्चन्द्राः सूर्याश्च 'अणं नराणंतरे खेत्ते' अनन्तरानन्तरे तत्तद्वीपसमुद्रा दs ये समुद्रा कालोदादयो द्वीपाश्च सन्ति तत्तत्क्षेत्रे भवन्तोनि गाथाया अक्षरगमनिका भावना चेत्थम् - यथा घातकीपण्डे उद्दिष्टा - चन्द्रा द्वादश ते त्रिभिर्गुणिता जाता षट्विगत्, ततः 'आइल्ल चंदसहिया' आदिमचन्द्रः सहिताः कार्या इति आदिमा चन्द्राः पट् यथा द्वौ चन्द्रौ जम्बूद्वीपे, चत्वारो लवणसमुद्रे इति षट् तैरादिमैः पभिश्चन्द्रैः सहिताः जायन्ते द्वाचत्वारिंशत् इति कालोदे समुद्रे द्वाचत्वारिंश चन्द्रा, एतावन्त एव सूर्याश्च भवन्ति एवं कालोदे समुद्रे उद्दिष्टाश्चन्द्रा द्विचत्वारिंशत् ते त्रिभिर्गुणिताः जायन्ते षड्विंशत्यधिकं शतं चन्द्राणाम्, अत्रादिमचन्द्रा - अष्टादश तथाहि द्वौ जम्बूद्वीपे, चत्वारो वलवणसमुद्रे, द्वादश धातकीपण्डे, इति जाता अष्टादश, एतै रादिमचन्द्र सहितं पविंग, शतं जातं चतुश्चत्वारिंशं शतम् (१४४), एतावन्तः पुष्करवर द्वीपे चन्द्रास्तत्साहचर्यात्सूर्जाश्च भवन्ति । एवमग्रे दोपसमुद्रेषु अनेनैव विधिना चन्द्र सख्या . सूर्यसख्या च वेदितव्या ॥ ३३॥ साम्प्रतं प्रतिद्वीप प्रतिसमुद्रस्थितानां, नक्षत्र ग्रह ताराणां परिमाणपरिज्ञानविधि प्रदर्शयति- 'रिक्खग्गहताररंग' इत्यादि 'रिक्खग्गहतारगं' ऋक्षग्रहताराणाम् अग्रपरिमाणम् अग्रशब्दोऽत्र परिमाणवाचकः, 'दीवसमुद्दे' द्वीपसमुद्रे द्वीपे समुद्रे च स्थितानाम् ‘जइच्छसी णाउं' यदि ज्ञातुमिच्छति तदा 'तस्स सिहि' तत्तद्वीपसमुद्र सम्बन्धिभिः शनिभि चन्द्रैः एव सर्वैश्च 'तग्गुणियरिखग्गहतारगगं' तद्गुणितं नत्एकस्य चन्द्रस्य परिवारभूतं नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं च यत् पूर्वं प्रदर्शितं " 1 5 , T
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy