SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रनप्तिस्त्रे संस्थितः । तावत् धातकीपण्डः खलु छोपः कियत्कः चक्रवालविष्कम्मेण ? एवं विष्कभः परिक्षेपः ज्योतिपं यथा जोवाभिगमे यावत् ताराः कियत्कः परिक्षेपेण आख्यातः ? इति वदेत् । तावत् चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्मेण एकचत्वारिंशत योजनशतसहस्राणि, दश च सहस्राणि, नव च एक पल्टानि योजन शतानि किञ्चिद्विशेषोनानि परिक्षेपेण आख्यात इति वदेत् । धातकी पण्डे खलु डीपे कियत्का श्चन्द्राः प्रभासयन् वा ३ पृच्छा तथैव धातकीपण्डे खलु द्वीपे द्वादश चन्द्राः प्रभासयन् वा ३, द्वादश सूर्याः अतापयन् वा ३, त्रीणि पटू त्रिशानि नक्षत्रशतानि योगमयुञ्जन् वा ३ एकक षट् पञ्चाशं महाग्रहसहस्र चारमचरन् वा ३, अष्ट शतसहस्राणि, त्रीणि सहस्राणि, सप्तच शतानि तारागणकोटीकोटीनां शोभामशोभन्त वा ३ । गाथा:-"घातकीपण्डपरिरयः एक चत्वारिंशद् दशोत्तराणि शतसहस्राणि । नव च शतानि एक षष्टानि किञ्चिद्विशेपेण परिहीनानि ॥१॥ चतुर्विशति शशिरवयः, नक्षत्र शतानि च त्रीणि षट् त्रिशानि । एकं च शतसहस्र, षटू पञ्चाशत् धातकी पण्डे ॥२॥ अष्टैव शतसहस्राणि, त्रीणि सहस्राणि, सप्त च शतानि घातकी षण्डे द्वोपे, तारा गण कोटि कोटीताम् ॥३॥ तावत् धातकीषण्डं खलु द्वीप कालोदः खलु समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति । तावत् कालोदः खलु समुद्रः किं समच वालसंस्थितः विषमचक्रवालसंस्थितः ? समचक्रवालसंस्थितः नो विषमचक्रवाल संस्थितः एवं विष्कम्भः परिक्षेपः ज्यौतिषं च यथा यथा जीवाभिगमे तथा भणितव्यं यावत्ताराः ।। (तावत् कालोदः खलु समुद्रः कियत्का चक्रवालविष्कम्भेण ? कियत्कः परिक्षेपेण आख्यात १ इति वदेत् तावत् कालोद खलु समुद्रः अष्ट योजनशतसहस्राणि चक्रवाल विष्कम्मेण प्रज्ञप्तः, एकनवति योजनशतसहस्राणि, सप्ततिश्च सहस्राणि षट् पञ्चो त्तराणि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण आख्यात इति वदेत् । तावत् कालोदे खलु समुद्रे कियन्तः चन्द्राः प्राभासयन् वा इति पृच्छा, तावत् कालोदे खलु समुद्रे द्विचत्वारिंशत् चन्द्राः प्राभासयन् ३ द्विचत्वारिंशत् सूर्याः अतापयन् वा ३ एकादश पट् सप्ततानि नक्षत्रशतानि योगमयुअन् ३, त्रीणि सहस्राणि षट् षण्णव तानि चारमचरन् वा ३, अष्टाविंशतिश्च शतसहस्राणि, द्वादश सहस्राणि, नववशतानि पञ्चाशत् तारागण कोटीकोट्यः शोभामशोभन् वा शोभन्ते वा शोभिष्यन्ति वा । गाथा:"एकानवतिः सप्ततानि सहस्राणि परिरयस्तस्य। अधिकानि षट् पञ्चोत्तराणि कालोदधि वरस्य ॥१॥ द्विचत्वारिंशच्चन्द्रा, द्विचत्वारिंशञ्च दिनकरा दीप्ताः ।' कालोदधौ एते, चरन्ति संवद्धलेश्याकाः ॥२॥ नक्षत्रसहस्रमेकमेव षट् सप्ततं च शतमन्यत् । षट्च शतानि पण्णवतानि महाग्रहाः त्रीणि च सहस्राणि ॥३॥ अष्टाविंशतिः कालोदधौ द्वादश च सहस्राणि नव च शतानि पञ्चाशतानि तारागण कोटि कोटीनाम् ॥४॥ तावत् कालोदं खलु समुद्र पुष्करवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति । तावत् पुष्करवरः खलु द्वीपः किं समचक्रवालसंस्थित. ? विपमचक्रवालसंस्थितः ? तावत् समचक्रवालसंस्थितः नो विपम चक्रवालसंस्थितः । एवं विष्कम्भः, परिक्षेपः, ज्यौतिपं यथा जोवाभिगमे यावत्ताराः।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy