SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे छेत्ता दाहिणपुरथिमिल्लंसि चउभागमंडलंसि वाणउई मरियमयाइं जाइं सुरिए अप्पणा चेव चिण्णाई पडिचरइ, उत्तरपच्चस्थिमिल्लसि चउभागमंडलंसि एक्काणउई सूरियमयाइं जाई सूरिए अप्पणा चेव चिण्णाई पडिचरइ । तत्थ अयं भारहे सूरिए एरवयस्स सूरियस्स जंबुद्दीवस्स दीवस्स पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छेत्ता उत्तरपुरस्थिमिल्लंसि चउभागमंडलंसि वाणउइं सूरियमयाई जाई सरिए परस्स चिण्णाई पडिचरइ, दाहिणपच्चस्थिमिल्लंसि चउभागमंडलंसि एक्काणउई सूरियमयाई जाई सुरिए परस्स चेव चिण्णाई पडिचरइ । तत्थ अयं एरवए सुरिए जंबुद्दीवस्स दीवस्स पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छेत्ता उत्तरपच्चस्थिमिल्लसि चउभागमंडलंसि वाणउई मरियमयाई जाई सरिए अप्पणा चेव चिण्णाई पडिचरइ, दाहिण पुरथिमिल्लंसि चउन्भागमंडलंसि एक्काण उई मरियमयाइं जाई सूरिए अप्पणा चेव चिण्णाई पडिचरइ । तत्थ णं अयं एरवए सूरिए भारहस्स सूरियस्स जंबुद्दीवस्स दीवस्स पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छित्ता दाहिणपच्चत्थिमिल्लसि चउभागमंडलसि वाणउई रियमयाई जाई सूरिए परस्स चिण्णाई पडिचरइ, उत्तरपुरस्थिमिल्लिंसि चउभागमंडलंसि एक्काणउई सूरियमयाई जाई सूरिए परस्स चेव चिण्णाई पडिचरइ । ता निक्खममाणा खलु एते दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति, । पविसमाणा खल्लु दुवे रिया अण्णमण्णस्स चिण्ण पडिचरंति । सयमेगं चोत्तालं ॥ गाहाओ ॥ सू० ७॥ || पहमपाहुडस्स तइयं पाहुडपाहुडं समत्तं ॥ १-३॥ छाया-तावत् किं ते चीर्ण प्रतिचरति आख्यातमिति वदेत् ? तत्र स्खलु इमौ द्वौ सूर्यो प्रक्षप्तौ तद्यथा-भारतकश्चैव सूर्यः ? ऐरवतिकश्चैव सूर्य. २ । तावत् पतो खलु द्वौ सूर्या प्रत्येकं २ त्रिंशता २ मुहूर्तः एकैकमर्धमण्डलं चरतः, पटया पष्टया मुहूर्तः पफैक मण्डलं संघातयतः । तावत् निष्कामन्तौ खलु एतौ द्वौ सूया नो अन्योन्यस्य चीर्णप्रतिचरतः, प्रविशन्तौ खलु पतौ हौ सूर्यो अन्योन्यस्य चीर्ण प्रतिचरत , तत्र को हेतुः १ इति वदेत् । तावत् अयं खलु जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्राप्त । तत्र खलु अयं भारतकश्चैव सूर्यः जम्बूद्वीपस्य द्वीपस्य प्राचीप्रतीच्यायतया उदीचीदक्षिणायतया जीवया मण्डलं चतुर्विशतिकेन शतेन छित्वा दक्षिणपौरस्त्ये चतुर्भागमण्डले द्वानवति सूर्यमतानि यानि सूर्यः आत्मनैव चीर्णानि प्रतिचरति, उत्तरपाश्चात्ये चतुर्भागमण्डले एकनवति सर्यमतानि यानि सूर्य आत्मनैव चोर्णानि प्रतिचरति । तत्रायं भारतकः सूर्यः परवतिकस्य सूर्यस्य जम्बूद्वीपस्य द्वीपस्य प्राचीप्रतीच्यायतया उदीचीदक्षिणायतया जीवया
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy