SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे राशित्रयस्थापना-(१८३०।१७६८1१। अत्रान्त्येन राशिना- मध्यराशिर्गुणितस्तावानेह (१७६८. अस्याद्यगशिना त्रिंशदधिकाष्टादशशतरूपेण भागो हरणीयः, ततो भाजकराशे र्भाध्य राशिन्यून इति भाग न लभते ततो भाज्यभानकराश्यो दिकेनापवर्त्तना करणे लभ्यन्ते, चतुरशोत्यघिकानि अष्टशतानि (८८४) पञ्चोत्तर नवशत भाग सत्कानि (८८४) तत आगतम्-चन्द्र एकेना . ९१५, .. होरात्रेण एकस्यार्द्धमण्डलस्य पञ्चदशोत्तरनवशतभागेभ्य श्चतुरंशीत्यधिक्राष्टशतभागान् चरतीति । अथ सूर्य विषयकं सूत्रमाह-'ता एगमेगेणं' इत्यादि "ता' तावत् एगमेगेणं अहोरत्तेणं एकैकेनाहोरात्रेण 'सुरिए' सूर्यः 'कड मंडलाई 'चरई कति मण्डलानि चरति ?' भगवानाह 'ता' तावत्-'एगं अद्धमंडलं चरई' एक' मर्द्वमण्डलं' चरति ।' ' ' ", नक्षत्रसूत्रमाह 'ताएगमेगेणं' इत्यादि -'ता'-तावत् 'एगमेगेणं अहोरत्तेण' एकैके, नाहोरात्रेण 'णक्खत्ते' नक्षत्र 'कइ मंडलाई चरह' कति मण्डलानि चरति, १ भगवानाह 'ता'TE तावत् 'एग मंडलं' एक मण्डलम् 'दोहि भागेहि अहियं द्वाभ्यां भागाभ्यामधिकम् 'सत्तहिंवत्तीसेहिं सएहिं' सप्तभिः द्वात्रिंशैः द्वात्रिंशदधिकः ,शत. (७३२) 'अद्ध' मंडलं' छेत्तार मर्द्धमण्डलं छित्वा एकस्याद्रमण्डलस्य द्वात्रिंशदधिकानि सप्त शतानि भागानां कृत्वा तन्म मध्याद् द्वौ भागौ 'चरइ' चरति । तथाहि-एकस्मिन्- युगे - त्रिंशदधिकानि अष्टादशाहोरात्र.. शतानि (१८३० ) भवन्ति नक्षत्रमण्डलानि · सार्द्धसप्तदशाधिकानि · नवशतानि (९१७॥) ) भवन्ति एपामर्द्धमण्डलानि द्विगुणानि पञ्चत्रिंशदधिकानि अष्टादश शतानि (१८३५) जायन्ते . तत राशिकं क्रियते यदि त्रिंशदधिकाष्टादशशतै'. रहोरात्रः पञ्चत्रिशदधिकाष्टादशशतानि । नक्षत्रमण्डलानि लभ्यन्ते तदा एकेनाहोरात्रेण, कृति- मण्डलानि लभ्यन्ते ? राशित्रयस्थापना- ., १८३०।१८३५।१ अत्रान्त्येन राशिना मध्यराशि र्गुणितो जात स्तावानेव पञ्चत्रिंशदधिकाप्टादश शतरूपः (१८३५) अस्य आयेन राशिना त्रिंशदधिकाप्टादशशत रूपेणं (१८३०) भागो हियते लन्ध मेकम मण्डलम् शेषा स्तिष्ठन्ति पञ्च, 'ततः छेवराशेः (५) छेदकराशेश्च (१८३०) अर्द्ध तृतीयैः २॥ अपवर्तना क्रियते जाते है द्वात्रिंशदधिकसप्तशत भागे (२). - ७३२ । साम्प्रतम्-एकैकं परिपूर्ण मण्डलं चन्द्रादयः प्रत्येकं कतिभिरहोरात्रेश्चरन्ति । इत्येतन्नि रूपयति,-तत्र प्रथमं चन्द्रचारमाह-'ता एगोगं' इत्यादि, 'ता' तावत् 'एगमेगं मंडलं' एक परिपूर्ण मण्डलं. 'चंदे चन्द्र 'कड हिं अहोरत्तेहिं चरइ' कतिभिरहोरात्रैश्चरति ? भगवानाह-'ता' तावत् 'दोहिं अहोरत्तेहिं' द्वाभ्याम डोगत्राभ्याम् 'एक्कतीसाए भागेहि अहिएहि' एकत्रिंगता भागेरधिकाभ्याम् , 'चउहि वायाळेहि सएर्हि' चतुभिद्रि चत्वारिंशः द्विचत्वारिशदधिकः शतैः रात्रिन्दिव 'छत्ता' ठित्वा । एकस्याहोरात्रस्य द्विचत्वारिशदधिकचतुः शतभागान्
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy