SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे एकं मण्डलम् पञ्चविंशातं च पडशीत्यधिकशतभागान्–(१/३५.) चरति । एवं सूर्यः-एक । । तथा T मण्डलम् सप्तपञ्चाशतं च अष्टचत्वारिंशदधिकद्विशत नक्षत्रम् एकं मण्डलम् सप्त चत्वारिंशदधिकत्रिंशत्संख्यकान् अष्टाशीत्यधिक चतुर्दश, शतभागान् (१३३९७ ) चरति । यदि यस्य कस्यचित् परिपूर्णस्य एकस्य मासस्य मण्डलानि ज्ञातुमिच्छेत् तदा तत्सम्बन्धिनमत्रोक्तराशि त्रयोदशभिर्गुणयेत् तदा सभागानि भविष्यन्ति चन्द्रादीनां तत्तन्मासगतमण्डलानीति । अत्राभिवर्द्धितमाससत्कचन्द्रमण्डलानामुदाहरणं प्रदर्यते, तथाहि-चन्द्रस्याभिवद्धितमाससत्कैकभागभुक्तमेकं मण्डल पञ्चत्रिंशञ्च षडशीत्यधिकशतभागाः (१३५.) त्रयोदशभिर्गुण्यन्ते, तत्र प्रथममेकं मण्डलं त्रयोदश मिर्गुण्यते; जातात्रयोदश (१३) तत उपरितनाः पञ्चत्रिंशत् त्रयोदशभि गुण्यते, जातानि पञ्च पञ्चागदधिकानि चत्वारिंशतानि (१५५) ततोऽस्य मण्डलानयनाथ पडशीत्यधिकशतेन भागो हियते लब्धे द्वे, ते च मण्डलसंख्यायां क्षिप्येते, जातानि पञ्चदश मण्डलानि, शेषास्त्र्य शीति पडशीत्यविकातभागाः, ततागतो यथोक्तो राशिः (१५ एवं सूर्यमण्डल नक्षत्रमण्डलविषयेऽपि विज्ञेयमिति सू० ॥ ३ ॥ माम्प्रतमहोरात्राचाश्रिय चन्द्रादीनां प्रत्येक मण्डलचारमाह-ता एगमेगेणं अहो रत्तेण चंदे' इत्यादि । . मृलम्- ना एगमेगेणं अहोरत्तणं चंदे कई मंडलाइं चरइ १ ता एगं अद्धमंडलं चरड, एक्कतीसाए भागेहिं ऊणं नवहिं पण्णरसेहिं सएहि अद्धमंडलम् छेत्ता । ता एगमेगेणं अहोरण सरिए कइ मंडलाई चरइ ? ता एगं अद्धमंडलं चरइ । ता एगमेगेणं अहोरत्तेणं धरिए कइ मंडलाई चरइ ? ता एगं अद्धमंडलं चरइ । ता एगमंगेणं अहोरत्तणं णक्खत्ते कइ मंडलाई चरइ ? ता एग अद्ध मंडलं चरइ दोहिं भागेहि अहियं सनहि बत्तीसेहिं सरहिं अद्धमंडलं छेत्ता । ता एगमेगं मंडलं चंदे कहि अहोरत्तेहिं चरइ ? ता दोहि अहोरत्तेहि चरइ एकतीसाए भागेहि अहिएहिं चउर्हि वायाहिं सरहिं राइंदियं छेत्ता । ता एगमेगं मंडलं मूरिए कहिं अहोरत्तहि चरइ ? वा दोहि अहारत्तहि चरइ । ता पगमेग मंडलं णक्खत्ते कहिं अहोरचेहिं चरइ ? ता
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy