________________
चन्द्रप्राप्तिसूत्रे योजनद्वयप्रमाणापान्तरालरूपभागात् 'तस्स' तस्य सर्वाभ्यन्तरमण्डलगत दक्षिणार्ध मण्डलस्य 'आइपएसाए' आदिप्रदेशात् आदिप्रदेशमाश्रित्य 'सव्वन्तरं' सर्वाभ्यन्तरां 'दाहिणं' दाक्षिणात्यां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिं 'उवसंकमित्ता चारं चरड़' उपसंक्रम्य चारं चरति, सूर्यस्य चारविधिना सीमायामागमनं पूर्ववदेवावसेयम् । 'ता' तावत् 'जया'ण' यदा खल 'सूरिए' सूर्यः 'सव्वभंतरं' सर्वाभ्यन्तरां 'दाहिणं' दाक्षिणात्यां 'अडमंडलसठि ' अर्धमण्डलसंस्थितिं ‘उवसंकमित्ता चारं चरह' उपसंक्रम्य चारं चरति ' तया णं' तदा खलु 'उत्तमकट्टपत्ते' उत्तमकाष्ठाप्रातः परमप्रकर्षगतः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः तत व्याधिक्याभावात्, 'अहारसमुहुत्ते दिवसे भवछ' अष्टादशमुत्तों दिवसो भवति 'जहणिया' जधन्यिका सर्वलध्वी ततो लाघवाऽभावात् 'दुवाकसमुहुत्ता राई भवः' द्वादशमुहर्त्ता रात्रिर्भवति । उपसंहरन्नाह - 'एस णं' इत्यादि । 'एस णं' एतत् खलु 'दोच्चे छम्मासे' द्वितीयं षण्मासम् । 'एस णं' एतत् खलु 'दोच्चस्य छम्मासस्स' द्वितीयस्य पण्मासस्य 'पज्जवसाणे' पर्यवसानं सर्वान्तिमभागो वर्त्तते । 'एस गं' एष खलु 'आइच्चे संवच्छ रे' आदित्यः संवत्सर 'एस णं' एतत् खलु 'आइच्चसंचच्छरस्स' आदित्य संवत्सरस्य 'पज्जवसाणे' पर्यवसानं पर्यन्तभागः | ०५ || ॥ इति दाक्षिणात्या अर्धमण्डलसंस्थितिः समाप्ता ॥
४०
गता दाक्षिणात्या अर्धमण्डलसंस्थितिः, साम्प्रतमौत्तरामर्धमण्डलसंस्थितिं विवृण्वन्नाह-'ता कहं ते उत्तरा अद्धमंडल संठि' इत्यादि ।
मूलम् - ता कहं ते उत्तरा भद्धमंडल संठिई आहितेति चदेज्जा ? ता अयण्णं जंबुtata ata सव्वदीच जावपरिक्खेवेणं पण्णत्ते । ता जया णं सूरिए सव्वव्यंतरं उत्तरं अद्धमंडलसंठि उवसंकमित्ता चारं चरह तया णं उत्तमकट्टपत्ते उक्कोसए अहारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । से निक्खममाणे णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि उत्तराए अंतराए भागाए तरसाइपएसाए अभ्यंतरानंतरं दाहिणं अद्धमंडल संठि उवसंकमित्ता चारं चरड़ । ता जया णं सूरिए अभ्यंतरानंतरं दाहिणं अद्धमंडल संठि उवसंकमित्ता चारं चरइ तथा णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिंएगद्विभागमुहुत्ते हिंऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगट्टिभागमुहुत्तेहिं अहिया । सेणिक्खममाणे सरिए दोच्चंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्साइपएसाए अभितराणंतरं तच्चं उत्तरं अद्धमंडलसंठि उव संकमित्ता चारं चरइ । ता जयाणं सरिए अन्तराणंतरं तच्चं उत्तरं अद्धमंडलसंठि उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भव चउहिं एगट्टिभागमुहुतेहिं ऊणे. दुवालसमुहुत्ता राई भवइ चउहिं एगट्टिभाग