SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ :: .. चन्द्रप्राप्तिसूत्रे 'चरति 'तेरस सत्तट्टि भागाई' अन्ये त्रयोदश सप्तपष्टिभागास्ते 'जाई' यान् 'चंदे चन्द्रः 'अप्पणो परस्स य चिणं' आत्मना परेण च चीर्णान् 'पडिचरई' प्रतिचरति । 'एयावया' एतावता परिभ्रमणेन 'वाहिराणंतरे' बाह्यानन्तरमक्तिनं 'पच्चस्थिमिल्ले अद्धमंडले' पाश्चा'त्यमर्द्धमण्डलं 'समत्ते भवई' समाप्तं भवति । अथ · पौरस्त्यार्द्धभागमाश्रित्याह- 'ता तच्चायणगए चंदे' तावत् तृतीयायनगतश्चन्द्रः 'पुरस्थिमिल्लाए भागाए। पौरस्त्याद् भागात् 'पविसमाणे' प्रविशन् 'वाहिर तच्चस्स' बाह्यतृतीयस्य सर्वबाह्यादाक्तनस्य 'पुरस्थि मिल्लस्स अद्धमंडलस्स' पौरस्त्यस्यार्द्धमण्डलस्य 'इगतालीसं सत्तविभागाई' एकचत्वारिंगतं सप्तपष्टिभागान् 'जाई चंदो' यान् चन्द्रः 'अप्पणो परस्सय चिंणं' आत्मना परेण च चीर्णान् 'पडिचरइ' प्रतिचरति ततः परं परचीर्ण त्रयोदशभाग-स्वपर चीर्णत्रयोदश भागे ति पइ विंशति भागान् पुनश्चरतीति प्रदर्श्यते-'तेरस सत्तहि भागार्ड' अन्ये ते त्रयोदश सप्तषष्टि भागाः सन्ति 'जाई चंदे' यान् चन्द्रः 'परस्स चिणं पडिचरई' परेण चीर्णान् प्रतिचरति, पुनरन्ये च ते–'तेरस सत्तट्टि भागाई' त्रयोदश सप्तपष्टिभागा सन्ति 'जाई चंदे' यान् चन्द्रः 'अप्पणो परस्सय चिण्णं पडिचरई' आत्मना परेण च चोर्णान् ‘प्रतिचरति 'एयावया' एतावता 'वाहिरतच्चे' बाह्य तृतीयं सर्व बाह्यान्मण्डलादस्तिनं तृतीयं 'पुरथिमिल्ले अद्धमंडले' पौरस्त्यमर्द्धमण्डलं 'समत्ते भवइ' समाप्तं भवति । सप्तपण्टे भगानां परिपूर्णजातत्वात् । अथ पाश्चात्यभागमाश्रित्य चन्द्रचारमाह-'ता तच्चायणगए' इत्यादि, 'ता' तावत् 'तच्चायणगए चंदे' तस्मिन्नेव तृतीयायने गतश्चन्द्रः 'पच्चत्थिमाए भागाए' पाश्चात्याद् भागात् 'पविसमाणे' प्रविशन् 'वाहिर चउत्थस्स' सर्व बाह्यान्मण्डलादर्वाक्तनस्य 'पच्चरिथमिल्लस्स अद्धमंडलस्स' पाश्चात्यस्यार्द्धमण्डलस्य 'अद्धसत्तट्ठिभागाई' अर्द्ध सप्तपष्टिभागान् तथा 'सत्तहिमागंच' एकं च सप्तपष्टिभागं 'एक्कतीसधा छित्ता' एकत्रिंशद्धा छित्वा एकस्य सप्तपष्टिभागस्य एकत्रिंशतं भागान् कृत्वा तन्मध्यात् ते 'अट्टारसभागाई' अष्टादशभागाः - 'जाई.चंदे' यान् चन्द्रः 'अप्पणो परस्स य चिण्ण' अत्मना परेण च चीर्णान् 'पडिचरई' प्रतिचरति । 'एयावया' एतावता परिभ्रमणेन 'वाहिरचउत्थे' वाह्यचतुर्थं सर्वबाह्यान्मण्डलादर्वाक्तनचतुर्थ 'पच्चथिमिल्ले अद्धमंडले' पाश्चात्यमर्द्धमण्डलं 'समत्ते भवइ' समाप्तं भवति । एवं च तत्परिसमाप्तो चान्द्रो मासः परिपूणों जात इति । साम्प्रतं पूर्वोक्तमेव सर्व प्रदर्शयन् चन्द्रमासगतमुपसंहारमाह-एवं खलु' इत्यादि एवं खलु' एवमुक्तेन प्रकारेण खलु निश्चितं 'चंदेणं मासेणं' चान्द्रेण मासेन चंदे चन्द्रः 'तेरस चउप्पण्णगाई' त्रयोदश-त्रयोदश संख्यकानि, चतुष्पञ्चाशत्कानि चतुप्पञ्चाशदाशिरूपाणि 'दुवे तेरसगाई द्वे त्रयोदशके के ते इत्यमाह'जाई चंदें ये चन्द्रः 'परस्स चिण्णं' परण चीर्णे 'पढिचरइ' प्रतिचरति, वर्तमानकालनिर्देशः
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy