SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोका प्रा १२ सू. ६ सूर्यचन्द्रयाः हैमन्तोमावृत्तिस्वरूपम् ५६३.. 'पूसेणं' पुष्येण पुष्यनक्षत्रेण सह योगयुपागतः सन् तृतीयां हैमन्ती आवृत्तिं प्रवर्त्तयति । अस्य मुहूर्तादीनाह-'पूसस्स' इत्यादि, 'पूसस्स' पुण्यस्य पुष्यनक्षत्रस्य, 'एगूणवीसं मुहुत्ता' एकोनविंशतिर्मुहूर्ताः 'तालीसं च वावद्विभागा मुहत्तस्स' त्रिचत्वारिंशच्च द्वाषष्टिभागा एकस्य मुहूर्तस्य, 'वाद्विभागं च' द्वापष्टिभागं च 'सत्तहिहा छित्ता' सप्तषष्टिधा छित्वा विभज्य तद्गताः 'तेत्तीसं चुणिया भागा' त्रयस्त्रिंशत् चूर्णिकाभागाः सप्तषष्टिभागाः (१९-४३३३ ) 'सेसा' शेषा अवशिष्टास्तिष्ठन्ति तदा चन्द्रस्तृतीया हैमन्तीमावृत्ति प्रवर्तयति । तत्कथमिति प्रदर्श्यते-एषा तृतीयाऽऽवृत्तिः पूर्वप्रदर्शितक्रमापेक्षया षष्ठीभवति ततस्तस्याः स्थाने षट्कोऽकोधियते, स रूपोनः क्रियते जातः पञ्चकः, अनेन प्राक्तनो ध्रुवराशि' (५७३।३६) गुण्यते जातानि पञ्चपष्टयधिकानि भष्टाविंशति मुहूर्तशतानि, एकस्य च मुहूर्तस्य अशोत्यधिक शतं द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रिंशत् सप्तपष्टिभागाः (२८६५१८०३० ) तत एभ्यः सप्त पञ्चाशदधिकानि चतुर्विंशति मुहूर्तशतानि, एकस्य मुहूर्तस्य च द्विसप्ततिषिष्टिभागाः एकस्य च द्वापष्टिभागस्याष्टानवत्यधिकं शतं सप्तपष्टि भागाः (२४५ ५६७ ९८) त्रयाणां ६२/६७ नक्षत्रपोयाणां शोध्यन्ते, स्थितानि पश्चात् अष्टोत्तराणि चत्वारि मुहूर्तशतानि, एकस्य च मुहूर्तस्य पञ्चोत्तरं शत द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तपष्टिभागाः ३) तत एभ्यः नवनवत्यधिकानि त्रीणि मुहूर्तशतानि, एकस्य च मुहूर्तस्य चतुर्विशति षिष्टिभागा, एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः (३९९२३६६ ) अभिजित आरभ्य पुनर्वसु पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् नवमुहूर्ताः, एकस्य च मुहूर्तस्य अशीति षिष्टि भागाः, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टिभागाः अत्र द्वाषष्टया द्वाषष्टिभागैरेको मुहूत्तों लब्धः, तस्य मुहूर्तराशौ नवकरूपे प्रक्षेपणात् जाता दश मुहूर्ताः, स्थिताः पश्चाद् अष्टादशद्वाषष्टि भागाः (१०।१८।३४) एते पुष्यस्य मुहूर्ताः व्यतिक्रान्ताः, तत आगतम्-पुष्यस्य त्रिंशन्मुहूर्त्तात्मकत्वात्तस्य एकोनविंशतौ मुहर्तेषु, एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टि भागेषु (१९।४३३३३) सूत्रोक्तेषु शेषेषु सत्सु चन्द्रस्तृतीयां हैमन्तीमावृत्ति प्रवर्तयतीति सिद्धम् । ७१
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy