SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५३४ चन्द्रप्राप्तिसूत्रे ता प्रथमं रूपाधिकाः क्रियन्ते, ओजोरूपामु तिथिषु एकं रूपं प्रक्षिप्यते इति भावः, ता रूपाविका ओजोरूपास्तिथय. 'विगुणा कायचा' द्विगुणाः कर्तव्या. एवं करणे तस्यास्तस्यास्तिथेः 'पन्या चंति' पर्वाणि युग्मपर्वाणि भवन्ति, तावत्परिमितानि पर्वाणि समागतानीति परिभावनीयमित्युत्तरम् । 'एमेवहवइ जुम्मे' एवमेव अनेनैव प्रकारेण एकरूपक्षेपणरूपेण युग्मरूपासु तिथिप्वपि विज्ञेयम्, तथाहि-युग्मरूपासु तिथिषु एकं रूपं प्रक्षिप्य तास्तिथयो द्विगुणी क्रियन्ते, विशेषस्वयम्-द्विगुणीकृता एतास्तिथयः 'एक्कतीसाजुया' एकत्रिंशद्युत्ताः कर्त्तव्याः, आसु एकत्रिंशत् प्रक्षिप्यन्ते, तदनन्तरं या संख्या समायाति तत्परिमितानि 'पन्या' पर्वाणि-भवन्तीत्युत्तरं युग्ममितिथिविषयकमिति ॥३॥ इति गाथात्रयस्य व्याख्या । अथात्र भावना क्रियते-अत्रायं प्रश्नःयत् कस्मिन् पर्वणि-अवमरात्रीभूतायां प्रतिपदायां द्वितीया समामोतीति, अत्र किल प्रतिपदुद्दिष्टा, सा च प्रथमानिथिरित्येकः स्थाप्यते, अस्या ओजोरूपत्वादेको रूपाधिकः क्रियते 'ख्वाहिया उ ओया" इति वचनात्, रूपाधिके कृते जाते हे, ते अपि 'विगुणा कायचा' इति वचनात् द्विगुणी क्रियते, जाताश्चत्वारः 'पन्चा हवंति' इति वचनात आगतानि चत्वारि पर्वाणि ततोऽयमर्थः-युगादितश्चतुर्थे पर्वणि प्रतिपदायामवरात्रीभूतायां द्वितीया तिथिः समाप्तिमेनीनि । युक्ति युक्तमेतत्, तथाहि-प्रतिपदायामुद्दिष्टायां चत्वारि पर्वाणि समागतानि, पर्व च पञ्चदशनिथ्यात्मकं मवति ततः पञ्चदशानां चतुर्मिगुणने जायते पष्टिः (६०) प्रतिपदायां द्विनीया ममाप्नोतीति द्वे रूपे तत्राधिके प्रक्षेप्तव्ये ततो जाता द्वापष्टिः, सा च द्वाप-- ध्या भव्यमाना निपभागा भवति न किमपि शेषमवतिष्ठते, लब्धाश्चैककः, इत्यागतः प्रथमोऽवमरात्र इत्यविसंवादिकरणमिति । अथ कोऽपि पृच्छेत् कस्मिन् पर्वणि द्वितीयायामवमरात्रीभूनायां तृतीया समाप्तिमेति ? इति तदा द्वितीयाया उद्दिष्टत्वेन द्विकः स्थाप्यते, ततश्च'एमेव हवर जुम्मे' इति वचनात् अस्य दिकस्य रूपाधिककरणे जातानि त्रीणि रूपाणि, तानि द्विगुणी क्रियते जाताः पद, द्वितीयातिथिश्च समेति 'एक्कतीसजुया पन्चा' इति वचनात् ते पदएकत्रिंशद् युताः क्रियन्ते जाताः सप्तत्रिंशत् ( ३७), तत् मागतानि सप्तत्रिंशत् पर्वाणि ततो युगादिनः समत्रिंगत्तमे पर्वणि गते द्वितीयायामवमरात्रीभूतायां तृतीयातिथिः समाप्तिमेतीति, इदमपि करणमविसवादि, नथाहि-पर्वकिल पञ्चदश सप्तत्रिंशता गुण्यन्ते, जातानि पञ्च पश्चाशदधिकानि पनातानि (५५५) द्वितीयाऽवमरात्रिरिति द्वितीया नष्टा तृतीया जातेति त्रीणि रूपाणि ना प्रशि-यन्ते जानानि अष्टपञ्चाशदपिकानि पञ्चशतानि, (५५८ ) पूर्ववदेपोऽपि राशिषिघ्या भग्यमानो निरंदातां प्राप्नोति, लब्धाश्च नत्र ! ततमागतो नवमोऽमरात्र इति युग्मतिथिविषयकमपि करणं ममीचीनमिनि । एवमग्रेऽपि सर्वास्वपि तिथिषु करणभावना, करणसमीचीनता अवमगधि संख्या च म्बयमहनीयेनि । मत्रानेननानां पर्वणां निर्देशमात्र क्रियते, तथाहि-तृतीयायां
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy