SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तप्रकाशिकाटीका प्रा.१२ सू०२ संवत्सराणाम् समादिसमपर्यवसानम् ५०७ ता कयाणं एए अभिवड्डियआइञ्च-उउ-चंद-णक्खत्तसंवच्छरा समादिया समपज्जवसिया अहिया ? ति वएज्जा । ता सत्तावणं मासा सत्तय अहोरत्ता, एक्कारस य मुहुत्ता, तेवीसं बावद्विभागा मुहुत्तस्स (५७।७।११/२ एए अभिवढियमासा सही एए आदिच्चमासा, एगट्ठी एए उउमासा, वावट्ठी एए चंदमासा, सत्तट्ठी एए नक्खत्तमासा, एस णं अद्धा छप्पण्णतयखुत्तकडा दुवालसभइया सत्तसया चोयाला, एएणं अभिवड्ढिय संबच्छरा, सत्तसया असीया, एएणं आइच्च संवच्छरा, सत्तसया ते णउया एएणं उउसंवच्छरा, अट्टसया छलुत्तरा, एएणं चंदसंबच्छरा, एगसत्तरी अट्ठसया, एएणं नक्खत्तसंबच्छरा, तयाणं एए अभिवड्ढिय-आइच्च-उउ-चंदनक्खत्तसंवच्छरा समादिया समपज्जवसिया आहिया ति वएज्जा । ता णयट्टयाए णं चंदे संवच्छरे तिण्णिचउप्पण्णाइंदियसयाई दुवालस य वावद्विभागा राइंदियस्स आहिया ति वएज्जा ता अहातच्चेणं चंदे सवच्छरे तिण्णि चउप्पणाई दियसयाई पंच य मुहुत्ता, पण्णासंच वावद्विभागा मुहुत्तस्स आहिया तिवएज्जा ॥ सू० ३॥ छाया-तावत् कदा खलु एते गदित्यचन्द्रसंवत्सराः समादिकाः समपर्यवसिता आख्याताः ? इति वदेत् । तावत् पष्टिः एते आदित्यमासाः, द्वाषष्टिः एते चन्द्रमासाः, प्पा खलु अद्धा षट्कृत्वः कृता द्वादशभक्ताः प्रिंशद् एते आदित्यसंवच्छराः एकत्रिंशद एते चन्द्रसंवच्छरा, तदा खलु पते आदित्यचन्द्रसंवच्छरा समादिकाः समपर्यवसिता आख्याता इति वदेत् । तावत् कदा खलु पते आदित्य ऋतु चन्द्रनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आख्याताः' इति वदेत् । तावत् पष्टिः एते आदित्यमासा., एकषष्टिः एते ऋतुमासाः, द्वापष्टिः एते चन्द्रमासाः, सप्तषष्टिः एते नक्षत्रमासाः, एषा खलु अद्धा द्वादशकृत्वः कृता द्वादशभक्ताः पष्टिः आदित्या. संवत्सराः, एकषष्टिः एते ऋतु संवत्सराः, द्वापष्टिः पते चान्द्राः संवत्सराः सप्तपष्टिः एते नाक्षत्राः संवत्सराः, तदा खलु एते आदित्य ऋतु चन्द्र नक्षत्रसंवत्सराः समादिकाः समपर्यवसिता इति वदेत् । तावत् कदा खलु एते अभिवद्धिता-ऽऽदित्य-ऋतु-चन्द्र नक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आख्याताः ? इति चदेत् तावत् सप्तपञ्चाशद् मासाः, सप्त च अहोरात्राः, एकादश च मुहूर्ताः, त्रयोविशति पिष्टिभागा मुहूतस्य, पते अभिवद्धितमासाः पष्टिः, पते आदित्यमासा, एकपष्टिः, पते ऋतुमासाः, द्वापष्टिः, एते चन्द्रमासाः, सप्तषष्टिः एते नक्षत्रमासाः, एषा खलु अद्धा पट् पञ्चा शछनरुत्वः कृता द्वादशभक्ता सप्तशतानि चतुश्चत्वारिंशानि, एते खलु अभिवद्धितर्सव. त्सराः, सप्तशतानि त्रिनवतानि, एते खलु ऋतु संवत्सराः, अष्ट शतानि पडत्तराणि, एते खलु चन्द्रसंवत्सराः एकसप्ततानि अटशतानि, पते खलु नक्षत्रसंवत्सरा तदा खलु एते अभिवद्धिता-ऽऽदित्य-ऋतु-चन्द्र-नक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आख्याता इति वयेत् । तावत् नयार्थतया खलु चान्द्रः संवत्सरः त्रीणि चतुष्पञ्चाशानि रात्रिन्दिव
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy