SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ४९२ चन्द्रप्रज्ञप्तिसूत्रे मुहांग्रेण आख्यातः इति वदेत् , तावत् पकादश मुहर्तसहस्राणि, पञ्चएकादशानि मुह शतानि, अष्टादश च द्वापष्टिभागा मुहर्ताग्रेण आख्यात इति वदेत् ॥सू १॥ ___व्याख्या-गौतमः पृच्छति-'ता कइणं संवच्छरा इति, 'ता' तावत् 'कइणं' कति कियरसंख्यकाः खलु 'संबच्छरा' संवत्सराः, 'आहिया आख्याताः तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ? गौतमेन एवं पृष्टे भगवानाह-'तत्थ खलु' इत्यादि, 'तत्थ खलु तत्र संवत्सरविपये खलु 'इमे' इमे-वक्ष्यमाणाः 'पंचसंवच्छरा पण्णत्ता' पञ्च संवत्सराः प्रज्ञप्ता, तद्यथा-'णक्खत्ते नाक्षत्रः नक्षत्रचारसम्बन्धी 'संवच्छरे' सवत्सरः प्रथमः १, 'चंदे' चान्द्रः चन्द्रचारसम्बन्धी 'संवच्छरे' संवत्सगे द्वितीयः २, 'उऊ' आर्तवः ऋतु सम्बन्धी ऋतुजन्यः 'संवच्छरे' संवत्सरस्तृतीय ३, 'आइच्चे' आदित्यः-आदित्यचारजन्यः 'संवच्छरे' संवत्सरश्चतुर्थः ४, 'अभिवइढिए' अमिवद्धितः यत्र संवत्सरेऽधिको मासः स तादृशः अभिवद्धितः 'संवच्छरे' सवत्सरः पञ्चम. एते पञ्च सवत्सरा आख्याता इति । तत्र पञ्चानामपि संवत्सराणां मास मुहूर्त्तादिकमाह-'ता एएसिणं' इत्यादि, 'ता' तावत 'एएसिणं' एतेषां नाक्षत्रादीनां 'पंचण्डं' पश्चाना 'संवच्छराणं' संवत्सराणां मध्ये 'पढमस्स' प्रथमस्य 'णक्खत्त संवच्छरस्स' नाक्षत्र संवत्सरस्य संबंधो यो 'णक्खत्ते मासे' नाक्षत्रो मासः 'तीसह तीसइ मुहत्तेणं' त्रिंशत् त्रिंशन्मुहूर्त्तकेन त्रिंशत् त्रिंशन्मुहूर्तात्मकेन 'अहोरत्तेणं' अहोरात्रेण रात्रिन्दिवेन अहोरात्रस्य सर्वदा त्रिंगन्मुहूर्तात्मकत्वात् 'गणिज्जमाणे' गण्यमानः नक्षत्रमासः 'केवडए' कियत्कः कियत्सख्यकाहोरात्रकः क्रियदहोरात्रवान् एकस्मिन् नक्षत्रमासे कियन्तोऽहोरात्रा इत्यर्थः 'राइंदियग्गेणं' रात्रिन्दिवाण रात्रिन्दिवपरिमाणेन अहोरात्रप्रमाणेन 'आहिए' आख्यातः ? 'तिवएज्जा' इति एतत्परिमाण वदेत् वदतु कथयतु हे भगवन् ? । एवं गौतमेन पृष्ट तत्प्रमाणं भगवानाह-'ता सत्तावीसं' इत्यादि, 'ता' तावत् ‘सत्तावीसं राईदियाई' सप्तविंशतिः रात्रिन्दिवानि 'राईदियस्स' एकस्य रात्रिन्दिवस्य 'एकवीसं च सत्तद्विभागा' ऐकविंशतिश्च सप्तपष्टिभागाः (२७-२१) 'राइंदियग्गेणं' रात्रिन्दिवाण अहोरात्रपरिमाणेन 'आहिए' आख्यातः कथितो नक्षत्रमासः, 'तिवएजा' इति एवं वदतु कथयतु हे गौतम ! स्वशिप्येभ्यः इति । अथ नक्षत्रमासस्य रात्रिन्दिवपरिमाणे गणित प्रदर्श्यते-युगे हि नक्षत्रमासाः सप्तपप्टिरिति पूर्व प्रदर्शितमेव । युगे चाहोगत्राः-त्रिंगदाधिकानि अष्टादशशतानि (१८३०) तत एपा युगगत नक्षत्रमाससंख्यया सप्तपत्र्या भागो हियते, लब्धाः सप्तविंशतिरहोरात्राः एकस्य चाहोरात्रस्य एकविंशति समष्टि भागा. (२०२१) सूत्रोक्ता आगता इति । अथ नक्षत्रमासस्य मुहूत्तपरिमाणं पृच्छति'ता सेणं इत्यादि, 'ता' तावत् 'मे णं' स खल नक्षत्रमास केवटए' कियकः कियपरिमितः 'मुहुत्तग्गेणं' मुहूर्ताप्रेण मुहूर्तपरिमाणेन, एकस्य नक्षमासस्य कियन्तो
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy