SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ "अथैकादश प्राभृतम् " गतं दशमं प्रामृतम्, तत्र चन्द्रसूर्यैः सह नक्षत्राणां योगः प्रोक्तः अधुनैकादशं प्राभृतं प्रारभ्यते, अत्र--पूर्व यत् 'कहं संवच्छराणामाई' कथं संवत्सराणामादि, इति प्रतिज्ञातं तदत्र वर्णयिष्यते इति सम्बन्धेनायातस्यास्यैकादशस्य प्रामृतस्येटमादिसूत्रम्-'ता कह ते संवच्छराणामाई' इत्यादि । मृलम्-ता कहं ते संवच्छराणामाई आहिएति वएज्जा। तत्थ खलु इमे पंच संवच्छरा पण्णत्ता,तं जहा-चंदे १, चंदे २, अभिवड्ढिए ३, चंदे ४, अभिवड्ढिए ५ । ता एएसि णं पंचण्डं संवच्छराणं पढमस्स चंदस्स संवच्छरस्स के आई आहिएति वएज्जा । ता जेणं पंचमस्स अभिवड्ढीयसंवच्छरस्स पज्जवसाणं से णं पढमस्स चंदसंवच्छरस्स आई अणंतरपुरक्खढे समए, ता से णं किं पज्जवसिए आहिए ति वएज्जा ? ता जे गं दोच्चस्स संवच्छरस्स आई सेणं पढमस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए । तं समयं च णं चंदे केणं णक्खत्तेणं जोयं जोएइ ? ता उत्तराहिं आसाढाहि, उत्तराणं आसाढाणं छच्चीसं मुहुत्ता, छब्बीस च वावद्विभागा मुद्दुत्तस्स वावद्विभागं च सत्तहिहा छित्ता चउप्पण्णं चुणिया भागा सेसा, तं समयं च णं सुरिए केणं णक्खत्तेणं जोयं जोएइ ? । ता पुणवमुणा, पुणव्यमुस्स सोलसमुहुत्ता, अट्ठ य बोवद्विभागा मुहुत्तस्स, वावहिभागं च सत्तट्टिहा छित्ता वीसं चुणिया भागा सेसा । ता एएसिणं पंचण्हं संवच्छराणं दोच्चस्स चंदसंबच्छरस्स के आई आहिएति वएज्जा ? ता जेणं पढमस्स चंदसंवच्छरस्स पज्जवसाणे से णं दोच्चस्स चंदसंवच्छरस्स आई अणंतरपुरक्खडे समए, ता से णं किं पज्जवसिए आहिए ? ति वएज्जा । ता जेणं तच्चस्स अभिवड्ढिय संवच्छरस्स आई से णं दोच्चस्स चंद संवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए तं समयं च णं चंदे केणं णक्खत्तेण जोयं जोइए ?, ता पुव्याहि आसाढाहिं, पुच्चाणं आसाढाणं सत्तमुहुत्ता, तेवण्णं च वावटिभागा मुहुत्तस्स वावट्ठिभागं च सत्तहिहा छित्ता इगताली संचुणियाभागा सेसा, तं समयं च णं सूरिए केणं णक्खत्तेणं जोयं जोएड ?, ना पुणब्वमुणा, पुणब्धमुस्स णं वायालीसं मुद्दुत्ता, पणतीसं च वावद्विभागामुहत्तस्स. बावहिभागं च सत्तट्टिहा छित्ता सत्तचुण्णियाभागा सेसा । ता एएसिणं पंचण्हं संवच्छगणं तच्चस्स अभिवढियसंवच्छरस्स के आई आहिए ति वएज्जा, ता जेणं दोच्चम्स चंद संवच्छरस्स पज्जवसाणे सेणं तच्चस्स अभिवढियसंवच्छरस्स आई अणंतर पुरखढे समए, ता मेणं किं पज्जवसिए आहिएति वएज्जा ?, ता जेणं चउत्थस्स चंद संबच्छरम्स आई सणं तच्चस्स अभिवड्ढीय संवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, नं समयं च णं चंद केणं णक्खनेणं जायं जोइए ?, ता उत्तराहिं आसाहाहि उत्त
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy