________________
૨૮
चन्द्रप्रतिसूत्रे
अत्र पृच्छयते-यदि त्र्यशीत्यधिकशताहोरात्रैः पडू मुहर्त्ता हानौ वृद्वौ वा भवन्ति तदा एकेनाहोरात्रेण
महो०
मु० अहो ० |१८३ ६ १ अत्रापि अन्त्येन राशिना
किं लभ्यते ? अत्रापि राशित्रयं भवति, स्थापनाच --
एककरूपेण मध्यराशिः पट्संख्यारूपो गुण्यते जातास्त एव पट्, एते त्र्यशीत्यधिकैकशतेन भागहरणं प्राप्यते किन्त्वत्रोपरितनस्य भाज्यराशेः स्तोकत्वेन भागों न ह्रियते ततो भाज्यभाजक - राश्योखिकेनापवर्त्तना क्रियते तेन जात उपरितनो राशिकिरूपः २, अधन्तनो राशिच - एकपष्टिरूपः। आगतौ द्वौ मुहूर्त्तेकपष्टिभागौ ? तौ चैकस्मिन्नहोरात्रे वृद्धिरूपेण हानिरूपेण वा
६१
प्राप्यते इति ।
'से' सः 'णिक्खममाणे' निष्क्रामन् बहिर्निस्सरन् 'सूरिए' सूर्यः 'दोच्चंसि' द्वितीये प्रथमस्यायनस्य द्वितीये 'अहोरत्तंसि' अहोरात्रे 'अभ्यंतरं' आभ्यन्तरं 'तच्चं ' तृतीयं सर्वाभ्यन्तरमण्डलापेक्षया तृतीय 'मंडल' मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य प्राप्य 'चारं चरई' चारं चरति । 'ता' तावत् 'जया णं' यदा खल 'सूरिए' सूर्यः 'अभितरं तच्चं मंडलं' आभ्यन्तरं तृतीयं मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति 'तथा णं' तदा खलु 'अहारसमुहुत्ते ' अष्टादमुशहूर्त: ' दिवसे भवइ' दिवसो भवति किन्तु सः 'चउहिं एगसट्ठिभागमुहुत्तेर्हि' चतुभिरेकपष्टिभागमुहूत्र्त्तेः 'ऊणे' ऊनः हीनो भवति, तथा 'दुवालसमुहुत्ताराई भवः' द्वादशमुहूर्त्ता रात्रिर्भवति किन्तु सा च 'चउहिं एगसट्टिभागमुहुत्तेर्हि' चतुर्भिरेकषष्टिभागमुतैः 'अहिया' अधिका भवति, प्रत्यहोरात्रं प्रतिमण्डलं द्वाभ्यामेकषष्टिभागाभ्यां हीनत्वाधिकत्वसद्भावात् 'एवं खलु' एवं खल, एवम् अनेनैव प्रकारेण खलु निश्चितम् 'एए' एतेन पूर्वप्रदर्शितेन प्रत्यहोरात्रं प्रतिमण्डलमेकपष्टिभागेषु द्विभागरूपहानिवृद्धिरूपेण 'उचापणं' उपायेन अनया रात्ध्या इत्यर्थः 'णिक्खममाणे' निष्क्रामन् मण्डलपरिभ्रमणगत्या शनैः शनैः सर्वबाह्यमण्डलरूपदक्षिणाभिमुखं गच्छन् 'रिए' सूर्यः 'तयाणंतराओ' तदनन्तरात् विवक्षितात् पूर्वस्थानरूपात् ‘मंडलाओ’ मण्डलात् 'तयाणंतरं' तदनन्तरं तदग्रेतनं 'मंडल' मण्डलं 'संकममाणे' संक्रामन् प्राप्नुवन् प्रत्यहोरात्रं 'दो दो' द्वौ द्वौ 'एगसट्टिभागमुहुत्ते' एकपष्टिभागमुहूर्त्तो 'एगमेगे मंडले' एकैकस्मिन् मण्डले प्रतिमण्डलमित्यर्थः ' दिवस खेत्तस्स' दिवसक्षेत्रस्य दिवस भागस्य 'निब्बुड्ढेमाणे२' निर्वर्धयन् २ हापयन् २ दिवस न्यूनं कुर्वन्नित्यर्थः तथा 'रयणिखेत्तस्स' रजनीक्षेत्रस्य रात्रिभागस्य 'अभिबुड्ढेमाणे २' अभिवर्धयन् २ रात्रिभागमधिकं कुर्वन्नित्यर्थः क्रमेण 'सव्ववाहिरं' सर्वबाह्यं चतुरशीत्यधिकशततमम् यत् त्र्यशीत्यधिकशततमें अहोरात्रे प्रथमपण्मास -
1